SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ प्रवरमञ्जरी. इह कात्यायनपाठानुसारेणाध्वर्युप्रवरक्रम उदाहृतः । लौगाक्षिपाठे तु बोधायनाद्युक्ताध्वर्युप्रवरक्रमा अविशिष्ठा द्रष्टव्याः । इति कात्यायनलौगाक्षिप्रणीतं भृगूणां गोत्रकाण्डमुदाहृतम् ॥ अथाश्वलायनोक्तं भृगूणां गोत्रकाण्डमुदाहरिष्यामः - जामदग्न्या वत्सास्तेषां पञ्चार्षेयो भार्गवच्यावनाप्तवानौर्वजामदग्न्येति । अथ हाजामदग्न्यानां भार्गवच्यावनाप्तवानेति । आष्टिषेणानां भार्गवच्याव I नाप्तवानाष्टिषेणानूपेति । विदानां भार्गवच्यावनाप्नवानौर्ववैदति । यास्कवाधूलमौन मौकशार्कराक्षिसा - ष्टिसावर्णिशालङ्कायनजैमिनि जीवन्त्यायनानां भार्गववैतहव्यसावेदसेति । श्यैतानां भार्गववैन्यपार्थेति । मित्रयुवां वात्र्यश्वेति । त्रिप्रवरं वा भार्गवदैवोदासवाप्रयश्वेति । शुनकानां गृत्समदेति । त्रिप्रवरं वा भार्गवश्चौनहोत्रगर्त्समदेति ॥ इत्याश्वलायनोक्तं भृगूणां गोत्रकाण्डमुदाहृतम् ॥ अथ मत्स्यपुराणोक्तं गोत्रप्रवराध्यायमुदाहरिष्यामःपोलोम्यजनयद्विप्रं देवानां तु कनियसम् । च्यवनं च महाभाग मनवानं तथाप्यसौ ॥ -
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy