SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २१८ प्रवरा गोत्रगणाश्च. ९० रोददिनः बो १०६ वीतहव्यः १०८ म ९१ वचः म १०७ वोतहव्याः आप ९२ वधूलः ९७ का १०८ वीतिहव्यः १०६ म ९३ वर्षपुष्यः(ष्टः) १०९ वृकाश्मकिः ११० का ९४ वाकर(ल)यः ९९, १०० ,, ११० वृकाश्यकिः १०९ , ९५ वाका(चा)श्वकयः , १११ शार्कराक्षिः आश्व. म ९६ वाधुलः , ११२ शालङ्कायनः ।, ९७ वाधूलः ९२,९६, आश्व, ११३ श्रमदागेपिः ११५ म आप, बो, का। ११४ सत्यकयः ११६ ९८ वारेयः ६७ का ११५ समदा(दो)गेयिः ११३ म ९९ वार्करेलयः ९४, १०० बो ११६ सात्यकयः ११४ १०० वार्कलयः ९४, ९९ , ११७ सानुष्टिः १०१ वालेयिः ५४, ५३. म ११८ सार्टिः आश्व १०२ वासयः बो ११९ सावर्णिः १०३ वासोदः म १२० सौज्वलिः(सोरिः-ज्वलिः)म १०४ वाह्निः ,, १२१ सौरः(रिः) १२० , १०५ विलेभिः ,,! १२२ हालेयः (६) षष्ठः प्रवरः भार्गव वैन्य पार्थ इत्येतं प्रवरं आश्वलायनापस्तम्बबोधायना आहुः. तत्राश्वलायनः श्यैता इत्युपक्रम्य. आपस्तम्बबोधायनौ तु वैन्या इत्युपक्रम्य. (६) षष्ठो गणःश्यैताः अथवा वैन्याः १ पार्थाः २ बाष्कलाः आप-बो ३ वैन्याः बो ४ श्यैताः आप-बो आश्व
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy