SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ ७. मित्रयुवाः. (७) सप्तमः प्रवरः वाघ्यश्व इत्येतं प्रवरं मित्रयुवानां आश्वलायनापस्तम्बावाहतुः. बोधायनकात्यायनमत्स्यास्तु एषां भार्गव वाध्रयश्व दैवोदास इत्येतं प्रवरमाहुः. आश्वलायनः पुनः भार्गव दैवोदास वाघ्यश्व इत्येतं प्रवरं विकल्पतयाऽप्याह. (७) सप्तमो गणः मित्रयुवाः १ अपिशलाः ५ २ अपिशालः २० ३ आठिकायनाः १९ ४ आपिकायनः(निः) ५ आपिशलाः १ ६ आश्वलायनाः ७ उक्षायणाः ८ उरुक्षायणाः १० ९ ओजायनाः ३७ १० औरुक्षायणाः ८ ११ कैतवायनाः १२ खाण्डवः १३ गेष्टायनः १४ गोपायनाः १५ ताायणाः का १६ द्रोणायनः म १७ द्रोणायनाः का १८ नाशायजनः १९ पाटकायनाः ३ का २० पिशाल:(ली) २ म २१ पुराभिनायाः ४४, ४५ बो २२ बाल्याः २७ । ,, २३ महावाल्यः , २४ माजाधयः २५, २६ २५ माञ्जाधयः २४, २६ , २६ मादापयः २४, २५ , म २७ माल्याः २२ | २८ मित्रयुवः का २९ मित्रयुवाः आप, आश्व बो| ३० मैत्रेयः का,म
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy