________________
२२०
प्रवरा गोत्रगणाश्च.
३१ यावाल्याः
बो ४० शालायनिः ३२ रोकपायणाः ३४, ३६ ,, ४१ साकिताक्षाः ३९ ३३ रोक्था(क्मा)यनः म ४२ साच(श्चर्यः ३४ रोक्यायणाः ३२, ३६
४३ सापिण्डिनः ३५ रोक्षायनः
४४ सुरभितयः २१, ४५ ३६ रोष्ट्यायनः ३२, ३४ , ४५ सुराणयाः २१, ४४ । ३७ वाजायनाः ९
४६ हंसजिह्वः ३८ वाध्रयश्वाः
आप ४७ हसजिह्वाः ४८ ३९ शाकटाक्षः ४१ का, म ४८ हासजिह्वाः ४७
:
(८) अष्टमः प्रवरः
गार्समद इत्येतं प्रवरं शुनकानां आश्वलायनापस्तम्बबोधायनकात्यायना आहुः. आश्वलायनः पुनरेषां .
भार्गव शौनहोत्र गार्समद इत्येतं प्रवरं विकल्पतयाऽऽह. बोधायनस्तु,
शौनक इत्येतं प्रवरं वैकल्पिकमाह. कात्यायनस्तु,
भार्गव गामिद इत्येतं प्रवरं विकल्पेनाह. मत्स्यस्तु,
____ भार्गव गामिद इत्येतमेव प्रवरं उपदिदेश.
(८) अष्टमो गणः
शुनकाः