SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २२० प्रवरा गोत्रगणाश्च. ३१ यावाल्याः बो ४० शालायनिः ३२ रोकपायणाः ३४, ३६ ,, ४१ साकिताक्षाः ३९ ३३ रोक्था(क्मा)यनः म ४२ साच(श्चर्यः ३४ रोक्यायणाः ३२, ३६ ४३ सापिण्डिनः ३५ रोक्षायनः ४४ सुरभितयः २१, ४५ ३६ रोष्ट्यायनः ३२, ३४ , ४५ सुराणयाः २१, ४४ । ३७ वाजायनाः ९ ४६ हंसजिह्वः ३८ वाध्रयश्वाः आप ४७ हसजिह्वाः ४८ ३९ शाकटाक्षः ४१ का, म ४८ हासजिह्वाः ४७ : (८) अष्टमः प्रवरः गार्समद इत्येतं प्रवरं शुनकानां आश्वलायनापस्तम्बबोधायनकात्यायना आहुः. आश्वलायनः पुनरेषां . भार्गव शौनहोत्र गार्समद इत्येतं प्रवरं विकल्पतयाऽऽह. बोधायनस्तु, शौनक इत्येतं प्रवरं वैकल्पिकमाह. कात्यायनस्तु, भार्गव गामिद इत्येतं प्रवरं विकल्पेनाह. मत्स्यस्तु, ____ भार्गव गामिद इत्येतमेव प्रवरं उपदिदेश. (८) अष्टमो गणः शुनकाः
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy