________________
श्री गणेशाय नम: .
प्रवर दर्पणम्.
श्रीरामं सपरीवारं गणेशं मारुतिं शिवाम् | श्रीरामकृष्णपितरं नत्वोमाख्यां च मातरम् ॥ १ ॥
श्रीमद्दिनकरभ्रातृचरणावभिनम्य च । नारायणात्मजश्रीमद्रामकृष्णस्य सूनुना ॥ २ ॥
कमलाकरसंज्ञेन गोत्रप्रवरनिर्णयः ।
क्रियते विदुषां प्रीत्यै ग्रन्थानालोच्य सर्वशः ॥ ३ ॥
तत्र ' सगोत्राय दुहितरं न प्रयच्छेत् । असमानप्रवरैर्विवाहः ' इत्यापस्तम्बगौतमाद्यैः सगोत्रा सप्रवरा च निषिद्धा । तत्र गोत्रस्वरूपमाह — प्रवरमञ्जर्यां बोधायनः—
विश्वामित्रो जमदग्निर्भरद्वाजोथ गौतमः । अत्रिर्वसिष्ठः कश्यप इत्येते सप्तर्षयः ॥
सप्तानामृषीणामगस्त्याष्टमानां यदपत्यं तद्गोत्रम् इति । एषां यत्पुत्रपौत्राद्यपत्यमृषिभूतं तत्पूर्वभाविनां अनन्तरभाविनां च गोत्रमित्यर्थः । तदाह पाणिनिः – ' अपत्यं पौत्रप्रभृति गोत्रम् ' इति ऋषित्वं 1 च मन्त्रद्रष्टृत्वम्, दर्शनात् ' इति यास्कोक्तेः । तेनास्मदादीनां तदपत्यत्वेऽपि न गोत्रत्वमिति । ननु भृगुगणान्तर्गतजमदग्नेरङ्गिरोगणान्तर्गतयोर्गौतमभरद्वाजयोश्च युक्तं
'