SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ श्री गणेशाय नम: . प्रवर दर्पणम्. श्रीरामं सपरीवारं गणेशं मारुतिं शिवाम् | श्रीरामकृष्णपितरं नत्वोमाख्यां च मातरम् ॥ १ ॥ श्रीमद्दिनकरभ्रातृचरणावभिनम्य च । नारायणात्मजश्रीमद्रामकृष्णस्य सूनुना ॥ २ ॥ कमलाकरसंज्ञेन गोत्रप्रवरनिर्णयः । क्रियते विदुषां प्रीत्यै ग्रन्थानालोच्य सर्वशः ॥ ३ ॥ तत्र ' सगोत्राय दुहितरं न प्रयच्छेत् । असमानप्रवरैर्विवाहः ' इत्यापस्तम्बगौतमाद्यैः सगोत्रा सप्रवरा च निषिद्धा । तत्र गोत्रस्वरूपमाह — प्रवरमञ्जर्यां बोधायनः— विश्वामित्रो जमदग्निर्भरद्वाजोथ गौतमः । अत्रिर्वसिष्ठः कश्यप इत्येते सप्तर्षयः ॥ सप्तानामृषीणामगस्त्याष्टमानां यदपत्यं तद्गोत्रम् इति । एषां यत्पुत्रपौत्राद्यपत्यमृषिभूतं तत्पूर्वभाविनां अनन्तरभाविनां च गोत्रमित्यर्थः । तदाह पाणिनिः – ' अपत्यं पौत्रप्रभृति गोत्रम् ' इति ऋषित्वं 1 च मन्त्रद्रष्टृत्वम्, दर्शनात् ' इति यास्कोक्तेः । तेनास्मदादीनां तदपत्यत्वेऽपि न गोत्रत्वमिति । ननु भृगुगणान्तर्गतजमदग्नेरङ्गिरोगणान्तर्गतयोर्गौतमभरद्वाजयोश्च युक्तं '
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy