SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ २१. परिभाषाकाण्डम्. अथ कात्यायनलौगाक्षिप्रणीतप्रवराध्यायसूत्रकाण्डानामाद्यं परिभाषासूत्रकाण्डमुदाहरिष्यामः अथातः प्रवरान् व्याख्यास्यामः ॥ १ ॥ तदेतद्ब्राह्मणं भवत्यार्षेयं वृणीते बन्धोरेव नैत्यथो सन्तत्या इति ॥ २ ॥ एकं वृणीते द्वौ वृणीते त्रीन्वृणीते न चतुरो वृणीते पञ्च वृणीते न पञ्चातिवृणीते इति ॥ ३ ॥ ___ अपि हैके मानवेति मनुवदित्येकैकमार्षेयं सार्ववर्णिकं प्रवृणीते । कस्य हेतोरिति । मानव्यो हि प्रजा इति ॥ ४ ॥ तदेतत्रोपपद्यते । न दैवैन मनुष्यैरार्षेयं वृणीते ऋषिभिरेवार्षेयं वृणीते ॥ ५ ॥ यः परार्षेयं वृणीते परं यज्ञस्याशीर्गच्छत्यावृश्च्यते वा एष ओषधीभ्यो वनस्पतिभ्यः पितृभ्य ऋषिभ्यो मनुष्येभ्यो यः परान प्रवृणीते॥६॥ तदेतदन्यत्र ब्राह्मणक्षत्रियाभ्यामितरासां प्रजानां युक्तं भवति ॥ ७॥ इत एवोज़ होता प्रवृणीतेऽन्वगित्यध्वर्युः ॥८॥ इति कात्यायनः ॥
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy