________________
प्रवरमअरी.
इत एवोर्ध्वानध्वर्युर्वृणीतेऽमुतोर्वाचो होता ॥ ९ ॥
इति लौगाक्षिरित्येतावन्मात्रे पाठविशेषः । अन्यत्समानमिति ॥ ९ ॥ इति कात्यायन लौगाक्षिप्रणीतगोत्रप्रवरकाण्डानामाद्यं परिभाषासूत्रकाण्डमुदाहृतम्.
२२
इह कात्यायन लौगाक्षिप्रणीतप्रवराध्याययोर्भाप्यादर्शनात् सूत्रान्तराभियोगबलात् गुरुप्रसादाच्च यथावदिदं काण्डं व्याख्यास्यामः - अत्र श्लोक:
――――
बोधायनादिमुनिवृन्दपदारविन्द प्रेमप्रवर्धितमतिः पुरुषोत्तमोहम् | सूत्रान्तरेष्वभिनिवेशबलादिदानीं कात्यायनप्रवरभाप्यमहं करिष्ये ॥
अथातः प्रवरान्व्याख्यास्यामः ॥ १॥
इदं सूत्रं महाप्रवरभाष्ये वृत्तव्याख्यानमिति न व्याख्यायते ॥ १ ॥ तदेतत् सन्तत्या इति ॥२॥
इदमपि सूत्रमापस्तम्बसूत्रभाष्ये कृतव्याख्यानमेव ॥ २ ॥
......
एकं वृणीते . न पञ्चातिवृणीत इति ॥३॥
******
अत्र दर्शपूर्णमासयोरेवार्षेयवरणविधिपरं ब्राह्मणं महाप्रवरभाष्ये अस्माभिरुदाहृतं व्याख्यातं च । " अथार्षेयं प्रवृणीत ऋषिभ्यचैवैनमेतद्देवेभ्यश्च निवेदयत्ययं महावीर्यो यो यज्ञं प्रापदिति तस्मादार्षेयं प्रवृणीते परस्तादर्वाक् प्रवृणीते " इत्यादि । एतद्ब्राह्मणाभिप्रायं व्याचक्षाणेन कात्यायनेनैवमुक्तम् — “ विद्वांश्चिकित्वान्मनुवद्भरतवदमुवदमुवदिति यजमानार्षेयाण्याह । पुरस्तादर्वाचि त्रीणि; यावन्तो वा मन्त्रकृतः " इति । तत्र पुरस्तादर्वाञ्चि त्रीणीत्यस्य पक्षस्य मूलभूता श्रुतिरधस्तादेवोदाहृता “ त्रीन्वृणीते मन्त्रकृतो वृणीते यथर्षिमन्त्रकृतो वृणीते " इति । इदानीं यावन्तो