________________
प्रवरदर्पणम्.
ज्ञवाहानामागस्त्यं दैर्घच्युतयाज्ञवाहेति । एते चत्वारो बोधायनोक्ताः । पौर्णमासः पारणश्चेति तयोरागस्त्यदैर्घच्युत दार्भवाहेति । क्रः शाक्रः शुकः हंसः चाषः भाषः हिमोदकः हेमवर्मिः इत्येषामागस्त्य हैमवर्च हैमोदकेति । विमिलिः मामिकिः पाणिकः पि नायकः नन्दिः मिलिः चिलिः एषामगस्त्यपौनायकपाणिकेति त्रयः एते त्रयो गणाः क्वचित् एषां सर्वेषामागस्त्यानामविवाहः । यद्यपि मञ्जर्या मात्स्ये वसिष्ठागस्त्ययोर्मित्रावरुणोत्पन्नत्वेन द्वयोर्भ्रातृत्वात्परस्परमविवाहः प्राप्नोति । तथाऽपिं भिन्नगोत्र - त्वस्मरणादेव विवाहो भवति । अन्यथा अन्यतरगोत्रनिषेधेनैव सिद्धेरितरगोत्रनिषेधो व्यर्थस्स्यादित्युक्तं प्राक् ॥
इत्यागस्त्या.
.१८०
अथ द्विगोत्रा : - तत्र भरद्वाजगणस्थेन शुङ्गेन विश्वामित्रगणस्थस्य शिशिरेः क्षेत्रजनितः शैौङ्गशैशिरिः पुत्रः तस्य शौङ्गशैशिरेः आङ्गिरसबार्हस्पत्य भारद्वाजकात्याक्षीलेति पञ्च आङ्गिरसकात्याक्षीलेति त्रयो वेत्यापस्तम्बः । आङ्गिरसबार्हस्पत्यभारद्वाजशौङ्गशैशिरेति कात्यायनः । एषां सर्वेषां भारद्वाजैर्वैश्वामित्रैश्वाविवाहः । सगो -
त्रत्वात्सप्रवरत्वाच्च ॥
अथ संकृतयः - संकृतिः पूतिमाषः मलकः पौल: तण्डिः शम्बुः शैवगवः परिभवः तारकाद्यः हारग्रीवः वैतलेयः शेषयः श्रोतायनः आग्रायण: आर्षभिः चान्द्रायणः अत्रापिरिति बोधायनोक्ताः ॥
सौपवनः जानकिः तैरन्धः सूतव्यः सूषिभिः चासरायणिः सहिः गाङ्गिलोगाक्षिः तालः नगहिरिति कात्यायनः ॥