SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ . १४७ 2 समाप्तिसूत्रकाण्डम्. पिण्डं चैभ्यः त्रिपुरुषं दधुः। यदि न स्यात् [उभयोर्न स्यात्]उभाभ्यामेवदारित्याचार्यवचनं कुहदेवा पृथगनु [गु] दिश्यैकपिण्डे द्वावनुकीर्तयेत् परिगृहीतारं चोत्पादयितारं च आतृतीयात्पुरुषात् ! आर्वेदज्ञानादेतेषामेव प्रवराणामाद्यं प्रवरं प्रवृणीते प्रतिप्रभेन वा यं यस्योपपन्नं मन्येत तस्य कुर्यात् । तथा पुरोहितप्रवरो वा स्यादेकायप्रवरो राजन्यः। एतेनैव वैश्यस्य प्रवरो व्याख्यातः । यदि सार्व ब्रूयात् मानवैलपौरूरवसेति होता ब्रूयात् । पुरूरवोवदिलवन्मनुवदित्यध्वर्यः । गदि वित्रीयमधीयः न विवहेयुः । पुरोहितप्रवरावेव राजन्य वैश्यो स्यातामिति ह विज्ञायते । दिव्यं वर्षसहस्त्र स्वर्गे मोदते वंशाध्यायी यस्यैवाभाति वंशाध्यायी ग्रहे दिव्यं वर्षसहस्रमेकैकस्य ऋषेरतिधिर्भवति । नान्यवरणे दद्यान्नापुत्राय नाशिष्याय नासंवत्सरोषिताय । सर्वेषां पङिपावनानामुपरिष्टाद्भवति यः प्रवराध्यायमधीते यः प्रवराध्यायमधीते । इति श्रीपुरुषोत्तमपण्डितविरचितायां गोत्रप्रवरमार्यां गोत्रप्रवर समाप्तिकाण्डं समातम्. इति प्रवरमञ्जरी समाप्ता.
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy