SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ भ्यो गोत्रकारेभ्यः प्राचीनान्, गोत्रकारानेतानपि वा शासनं गोचरचिकार तथा च दृश्यते अङ्गिरस गोतमभरद्वाजबोरवयौ परस्परं विवाहाह, अत्रिविश्व पि चान्वयावन्योन्यमुद्वाहार्हाविति अथ खल्वेतेषाम aकाराणां सन्ततिबहिर्भूता अपि केचित् ब्राह्मणा तेषां च मूलपुरुषाः केचित्क्षत्रजन्मानस्तपः प्रभावादि मित्रवत् अधिगतब्राह्मणभावाः इयांस्तुविशेषः यत् न्माऽपि विश्वामित्रः अधिगतब्राह्मण्यः प्रभावातिरेकेण कं पक्ष प्रवर्तयन गोत्रका भिधामापेदे इतरे त्विमे । नः अधिगतब्राह्मण्या 24 भृगोरङ्गिरसो वा यथाय शिश्रयन् इति. • तेषु ये भृगोः पक्षमाश्रितास्ते केवलभार्गवा इत्य अङ्गिरसः पक्षमाश्रिताश्च केवलाङ्गिरसा इति अतश्च वरेषु भृगुरङ्गिरा वा निविष्टो दृश्यते तदेतेषां केव भृगुप्रवरत्वमङ्गिरः प्रवरत्वं दा नोत्पत्तिकमिति इतरै ङ्गिरः प्रवरैश्चोद्वाहाईता निराबाधा स्वस्वगणे तु विवाहयोग्यता, स्वरसतः एकसन्तानान्तः पातित्वात्. 7 तत्र केवल भार्गवाश्चत्वारः, वीतहव्यः मित्रयुः र्थः इति । केवलाङ्गिरसाश्च षट् रथीतरः मुद्गलः हरितः कण्वः संकृतिः इति तदेवं दशसु केवलोप र्थान्यानां नवानामपि भृग्वङ्गिरसोरन्यतरस्य पक्षपरिग्र सैर्निदर्शयामः पार्थे तु केवल भार्गव समाख्याप्रमुखैलि म्भावयामः. तत्र वीतहव्यो वैदेह / परनाम्नो जनक तिजातो ब्रह्मर्षिरभवदिति महाभारते अनुशासनि त्रिंशेऽध्याये विज्ञायते --- - तमुवाच कृपाविष्टो भृधर्मभृतां वरः । मेहास्ति क्षत्रियः कश्चित् सर्वे हीमे द्विजातयः
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy