SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ कश्यपकाण्डम्. परस्परमवैवाह्या ऋषयः परिकीर्तिताः। अतः परं प्रवक्ष्यामि ड्यामुष्यायणगोत्रजान् ॥ अनुष्ठेयाभिकुरयस्तानयो राजवन्नयः। .. सैरुषी रोदबर्हिश्च सैरन्ध्री रूपवत्सकिः॥ साम्राकिस्सादृपिङ्गाक्षिसजातम्बिस्तथैव च । दिवा वसिष्ठा इत्येते नक्तं ज्ञेयाश्च कश्यपाः ॥ व्यायश्च तथैतेषां प्रवरः परिकीर्तितः। कश्यपो वत्सरश्चैव वसिष्ठश्च महातपाः ॥ परस्परमवैवाह्या ऋषयः परिकीर्तिताः । संपातिश्च बलिश्चोभौ पिप्पलोथ जलन्धरः॥ सुंजोतमानः पर्वश्च कर्दमो गर्दभीमुखः । हिरण्यबाहुकैरातावुभौ कश्यपशोभनौ ॥ कुलहो वृषखण्डश्च मृगकेतुस्तथोत्तरः । तदपासस्ववसवोमहाकैरलयाश्च ये॥ शण्डिला वैदानवसोदनवो वेदपातयः । *आग्रायणा वृषगणा मेषकिरिटि...दाक्षमाणयः...श्रेष्ठयवाह्यकिरयो हस्तिदासिस्त थैव च । वात्सताल्मलिकद्वत्सश्वलायनिनस्तथा ।...राश्वबाणायनिस्तथा । कौशान्तका आश्ववीता...। मौषीरपि कैकिपया...शुचिभ्रयः । पैलयो... अमावस्सर्व...। श्यामाताशिशियश्चैव तथा ये शाद्वलायन: । कष्टायनाश्च नारी वा...विकर्णेयाः...शासिसा...गतंससाव...अवत्सारः कश्यपश्च... आनुष्टयो भाकुरयः तातकोपाजवन्नयः । सौपत्रिरोदवाहिश्च...रोधसावकिः । साम्राक्षिस्साह...काश्यपावत्सारश्च...
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy