________________
प्रवरमअरी. पिप्पलादिस्तौवरिव ऋषिर्वा परिकीर्तिताः ॥ त्र्यायोभिमतश्चैषां सर्वेषां प्रवराभः। असितो देवलश्चैव कश्यपश्च महातपाः ॥ परस्परमवैवाह्या ऋषयः परिकीर्तिताः । ऋषिप्रधानस्य तु कश्यपस्य
दाक्षायणीभिस्सकलं प्रसूतम् । जगत्समग्रं मनुसिंहमुख्य
किं ते प्रवक्ष्याम्यहमुत्तरं नृप ॥ इति मत्स्यपुराणे प्रवरानुकीर्त ने कश्यपगोत्रप्रवराध्यायः.
एतेषु काण्डेषूक्तानां निध्रुवरेभशण्डिललागाक्षिगणानां परस्परमविवाहः, सगोत्रत्वात् । सगोत्रत्वं च, सर्वेषु प्रवरेषु ब्रीयमाणतया सत्तया च' कश्यपानुवृत्तेः । त्र्यापेयप्रवरेषु व्यायसन्निपाताच्च । लौगाक्षीणां तु द्विगोत्रत्वात्कश्यपैस्सर्वसिष्ठैश्चाविवाहः । इह शण्डिलानां चत्वारः प्रवरा विकल्पेन बोधायनोक्ताः । काश्यपावत्सारशाण्डिल्येति प्रथमः । काश्यपावत्सारदैवलेति द्वितीयः । काश्यपावत्सारासितेति तृतीयः । शाण्डिलासितदैवतेति चतुर्थः । तथा
*संपातिश्च बलिश्चाथ...सुजोधपूर्वः पूर्वश्च गर्दभिर्गर्दभामुखः । कुलिजो वृष
गण्डश्च मृगेतुश्च तथोत्तरम् । तदपोश्चसृवत्सोममहः कोरणयाश्च ये... वेदयातवः । पैप्पलादिश्चोदुम्बरीषदृषिर्वा...ऋषिप्रधानं त्वथ कश्यपस्य... प्रसूते ।