SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ अगस्तिकाण्डम. रोहिष्या मौशलय इत्येते अगस्तयः । तेषां ध्या यः प्रवरो भवति । आगस्त्यदार्टच्युतैध्मवाहेति होता इध्मवाहबदृढच्युतवदगस्तिवदित्यध्वर्युः । सम्भवाहानां ध्यायः प्रवरो भवति।आगस्त्यदार्टच्युतसाम्भवाहेति होता सम्भवाहवदृढच्युतवदगस्तिवदित्यध्वर्युः । सोमवाहानां ध्यायः प्रवरो भवति । आगस्त्यदाढच्युतसोमवाहेति होता सोमवाहवदृढच्युतवदगस्तिवदित्यध्वर्युः । यज्ञवाहानां व्यारेयः प्रवरो भवति ।आगस्त्यदाढच्युतयाज्ञवाहेति होता यज्ञवाहवदृढच्युतवदगस्तिवदित्यध्वर्युः॥ इति बोधायनोक्तमगस्तिकाण्डमुदाहृतम्. अथापस्तम्बाद्युक्तमगस्तिगोत्रप्रवरकाण्डमुदाहरिष्यामः अगस्तीनामेकार्षयप्रवरो भवति । आगस्त्येति होता अगस्तिवदित्यध्वर्युः । व्यारेयमु हैके आगस्त्यदाढच्युतैध्मवाहेति होता इध्मवाहवदृढच्युतवदगस्तिवदित्यध्वर्युः॥ इत्यापस्तम्बाद्युक्तमगस्तिगोत्रकाण्डमुदाहृतम्. *कल्माषदण्डिः धावणिः लावणिः लघ्यावुधो वैरणः सैवपथथः कारिण्याताः माञ्जिकिः पाथिकार्याः प्राचार्याः हृद्योगयः काण्डहता हारिप्रीवा रोहिष्या मौपसलयः, 16
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy