________________
अगस्तिकाण्डम. रोहिष्या मौशलय इत्येते अगस्तयः । तेषां ध्या
यः प्रवरो भवति । आगस्त्यदार्टच्युतैध्मवाहेति होता इध्मवाहबदृढच्युतवदगस्तिवदित्यध्वर्युः । सम्भवाहानां ध्यायः प्रवरो भवति।आगस्त्यदार्टच्युतसाम्भवाहेति होता सम्भवाहवदृढच्युतवदगस्तिवदित्यध्वर्युः । सोमवाहानां ध्यायः प्रवरो भवति । आगस्त्यदाढच्युतसोमवाहेति होता सोमवाहवदृढच्युतवदगस्तिवदित्यध्वर्युः । यज्ञवाहानां व्यारेयः प्रवरो भवति ।आगस्त्यदाढच्युतयाज्ञवाहेति होता यज्ञवाहवदृढच्युतवदगस्तिवदित्यध्वर्युः॥
इति बोधायनोक्तमगस्तिकाण्डमुदाहृतम्. अथापस्तम्बाद्युक्तमगस्तिगोत्रप्रवरकाण्डमुदाहरिष्यामः
अगस्तीनामेकार्षयप्रवरो भवति । आगस्त्येति होता अगस्तिवदित्यध्वर्युः । व्यारेयमु हैके आगस्त्यदाढच्युतैध्मवाहेति होता इध्मवाहवदृढच्युतवदगस्तिवदित्यध्वर्युः॥
इत्यापस्तम्बाद्युक्तमगस्तिगोत्रकाण्डमुदाहृतम्.
*कल्माषदण्डिः धावणिः लावणिः लघ्यावुधो वैरणः सैवपथथः कारिण्याताः
माञ्जिकिः पाथिकार्याः प्राचार्याः हृद्योगयः काण्डहता हारिप्रीवा रोहिष्या मौपसलयः,
16