SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ प्रवरमञ्जरी. अथ लौगाक्षिकात्यायनोक्तमगस्तिगोत्रप्रवरकाण्डमुदा हरिष्यामःअथागस्त्यान्व्याख्यास्यामो ऽथोपकुलसुकलापकारिणिधारिणिमोक्षतिवैरिणिकल्माषदारुतापाय-नास्सौरिभागगोव्यवहैभवहार्मुदानामेदिनीपञ्चपा १२२ Wond दावतानामगदद्यहारिग्रीवाणां सौरिइयावत्तमयोरवतानामित्येतेषामविवाहः । तेषां त्र्यार्षेयः प्रवरो भवति । आगस्त्यदार्दच्युतैध्मवाहेति होता इध्मवाहवद्दृढच्युतवद्गस्तिवदित्यध्वर्युः । अगस्तयः करम्भयः कुनाडाः कौशाल्याः खमेवसोमयोभुवो गान्धारायणाः पौलस्तयः पुलहः क्रतुरित्येतेषामविवाहः । तेषां त्र्यार्षेयः प्रवरो भवति आगस्त्यमाहेन्द्रमायोभुवेति होता मयोभुववन्महेन्द्रवद्गस्तिवदित्यध्वर्युः । पौर्णमासाः पौरणा इत्येतेषा - मविवाहः । तेषां त्र्यार्षेयः प्रवरो भवति । आगस्त्यपौर्णमासपारणेति होता पूरणवत्पूर्णमासवदगस्तिवदित्यध्वर्युः ॥ 1 इति लौगाक्ष्युक्तमगगस्तिगोत्रकाण्डमुदाहृतम्, अध्वर्युक्रमविशेषज्ञापनायैव ॥ अथोपंकुल सुकलोपकारिणि धारिणि मौजिकिवैरिणि... .. मेहिन्यनिष्पञ्चपराण्डावातानामगदध्य... सौरिण्यावत्तयोश्वतानां... कुनाढा: कौशल्यश्वमेधसो.
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy