________________
६०
प्रवरमञ्जरी.
ज्ञात्वायनो हरिवश्यः पौलगश्च तथैव च । हस्तिवासो वास्यमालिर्माण्डिमालिर्गवेरणिः॥ क्षीमवेगः शाखदर्भि स्सर्वे त्रिप्रवरा मताः । अङ्गिराश्चाम्बरीषश्च युवनाश्वस्तथैव च ॥ परस्परमवैवाह्या ऋषयः परिकीर्तिताः । बृहदुक्थो वामदेवस्तथा त्रिप्रवरा मताः ॥ अङ्गिरा बृहदुक्थश्च वामदेवस्तथैव च । परस्परमवैवाद्या गोत्रे ते परिकीर्तिताः || कुम्भगोत्रोद्भवश्चैव तथा त्रिप्रवरा मताः । अङ्गिरास्त्रसदस्युश्च पुरुकुत्सस्तथैव च ॥ कुत्साः कुत्सैरवैवाह्मा एवमाहुः पुराविदः । रथीतराणां प्रवरस्त्र्यार्षेयः परिकीर्तितः ॥
।
4
अङ्गिराश्व विरूपश्च तथैव च रथीतरः । रथीतरा अवैवाद्या नित्यमेव रथीतरैः ॥
विष्णुवृद्धिस्सतोमद्रिर्जनृणः कतृणस्तथा' । अत्रिवश्च महातेजा स्तथा चैवोपरायणाः ॥
'हरितकौत्सः पैङ्गलश्व त. क्षीभवेगश्शासदर्भिः
"विष्णुवृचश्शठो...जतृणः... भत्रिपश्च...तथात्वा,
" हस्तिदासो वत्समालिर्गाण्डिमालिः,
ऋषय परिकीर्तिताः.