SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २१४ प्रपरा गोत्रगणाश्च. . (३) तृतीयः प्रवरःभार्गव च्यावन आप्नवान आर्टिषेण आनूप इत्येतं प्रवरं आश्वलायनादयस्सर्वेऽप्याहुः. आपस्तम्बस्तु, भार्गव आर्टिषेण आनूप इत्येतं प्रवरं विकल्पतया ब्रवीतिं. (३) तृतीयो गण: आर्टिषेणाः. १ अधितायिः ३ म। १९ गौराम्भिः २ अनूपः का २० ग्राम्यायनिः ३६ बो, ३ अरूपिः १, ८ म २१ चटायनिः १० ४ आपस्तम्बिः २२ चान्द्रायणः २३ ५ आर्टिषेणः २३ त्वान्द्रायणाः २२ ६ आष्टिषेणाः २४ नैकषिः २५ ७ आश्वाभिः ९ २५ नैकसिः २४ ८ आश्वायतिः (अरूपिः) २६ नैरथयः ९ आश्वायनिः ७ २७ पैठ(ठि)कलायनः २८ । १० कटायनिः २१ २८ पौठकलायनः २७ ११ कविः(सिः) २९ भल्विः १२ काणायनः १३ ३० भाल्लविः ३३ १३ काण्डा(त्या)यनाः १२ । ३१ भृगवेदीयाः १४ कार्दमायनः १५ ३२ भृग्वन्दीयः १५ कार्दमायनिः १४ म, ३३ भ्रालिः ३० १६ गर्दभिः १७ का ३४ मार्गपथः १७ गादर्भिः १६ | ३५ मार्गपथाः १८ गार्दभिः ३६ याम्यायनयः २०
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy