SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २०६ गर्गभरद्वाजकुलविवाहविचारः. यथासंभवमनुरुध्यते सार्वभौमप्रभृतिभिः । अत एव पञ्चप्रवरगर्गस्य आपस्तम्बेनानाम्नानेऽपि न क्षतिः, आपस्तम्बयिहौत्रादौ तदनुपयोगात् एवं च गर्गप्रवरो यत्र क्वापि आपस्तम्बेन पठ्यतां ; नैतावता विवाहविधिनिषेधयोर्विशेषावगमः । बोधायनप्रभृतिभिस्तु विवाहतात्पर्ये. णैव प्रवरनिरूपणं कृतम् । तत्र च गर्गाणां भरद्वाजान्तर्भावः स्पष्टमवगम्यते । तत्र च केषां चित् गर्गाणां भरद्वाजान्तर्भावः केषां चिन्नेति विशेष कल्पयितुं न वयं प्रभवामः । निबन्धकारैस्तु कैश्चित् सामान्यतो गर्गभरद्वाजविवाहनिषेधः कृतः । चतुर्विंशतिमतविवरणादौ स्पष्टमेव सर्वेषां गर्गाणां भरद्वाजगणप्रविष्टत्वं दर्शितम् । सर्वेषामेव च गर्गाणां भरद्वाजैस्सह विवाहनिषेध उक्तः । तस्माद्गर्गभरद्वाजयोर्विवाहोऽप्रामाणिक एव ॥ गर्गसामान्यसंबन्धो भारद्वाजकुलस्य नो। इति पट्टाभिरामोऽयं मन्यते धर्मशास्त्रतः ॥ इति गर्गभरद्वाजकुलविवाहविचारः समाप्तः.
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy