SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २७२ प्रवरा गोत्रगणाव. ॥ .. . ११ भाकुरयः ८ १२ यामुनिः ३३ १३ राजवन्नयः १४ १४ राजवर्तपः १३ १५ राजवाहिः १६ राजसकिः १७ १७ राजसेवकिः १६ १८ रावफालयः १९ १९ रावलयः १८ २० रूपवत्सकिः २२ २१ रोदबर्हिः ५ २२ रोपसेवकिः २० २३ लौगाक्षिः २४ शरद्वन्तः ३० २५ शाकबलयः २६ म २६ शाकलियः २५ ,, २७ शशिरः ३६ २८ सजातबिः २९ २९ सजातम्बिः २८ ३० सरतवः २४ ३१ साकलयः ३२ सामुचिः ३४ ३३ साम्राणिः १२ | ३४ सासुचिः ३२ म ३५ सैरन्ध्रिः . ३६ सैरिषिः २७ ,, ३७ सौपिङ्गाक्षिः ७ का ३८ सौरन्ध्रिः ___, ३९ स्तानयः 4. ५ 44 (६३) त्रिषष्टितमः प्रवर:---- वासिष्ठ इतीमं प्रवरं आश्वलायनादयस्सर्व एव वदन्ति.* (६३) गणः-वासिष्ठाः. १ अकलाः २ मा १० भोलिः ५१ ,, ११ औडुलोमिः(औधः + मेकः)बो ३ आस्थूणाः ४ ,, १२ औदलोमाः ४ आयस्थूणाः ३ १३ औधः ११ ५ आयस्थूलाः १४ औपगवाः का., म ६ आलम्भायनाः १५ औपलोमाः ७ आवकीतयः८ । १६ औपवनाः ८ आविक्षितयः ७ , १७ कठाः २० म ९ आश्वलाययनाः बो,. का १८ कपिष्ठलाः ९१ बो., का., म *एषामेवापस्तम्बः 'ध्यार्षेयमु हैके वासिष्ठेन्द्रप्रमदा रद्वसव्येति' इति विकल्पमाह. 최의 최되 2월 쫙 . 4
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy