SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ ३८. वाग्भूतकाः. (३७) सप्तात्रंशः प्रारः आत्रेय आर्चनानस पौर्वातिथ इत्येतं प्रवरं मुद्गलानां बोधायन आह. आपस्तम्बस्तु आत्रेय आर्चनानस आतिथ इत्येतं प्रवरं अतिथीनामाह. (३७) गणः-अतिथयः १ अतिथयः २ अर्णवः ३, २२ ३ ऑर्णवाः २, २२ ४ गविष्ठिरः ५ गौरकयः ६ गौरिवतः ७ ७ गौरिवीतः ६ ८ बोधवाञ्जकिः ९ ९ बोधाक्षः ८ १० मुद्गलाः ११ वायपूतिः आप १२ वायवानः बो १३ वैतभावः १४, २० १४ वैतवाहः १३, २० १५ व्याधिसन्धिः १६ , १६ व्यालिसन्धिः १५ ,, १७ व्रीहिमतः १८ शालिमतः १९ शिरीषिः २१ | २० शैतभावयः १३, १४ , २१ शैषयः १९ । २२ स्वर्णवः २,३ ___ (३८) अष्टत्रिंशः प्रवरः आत्रेय आर्चनानस वाग्भू (द्भु) तक इत्येतं प्रवरं वाद्गु ( ग्भू ) तकानां बोधायन आह. (३८) गणः-वाग्भूतकाः १ वाग्भूतकाः २ बो २ वाग्भुतकाः १ - -
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy