SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ प्रवरा गोत्रगणाश्च. (३९) एकोनचत्वारिंशः प्रवरः आत्रेय वामरथ्य पौत्रिक इत्येतं प्रवरं पुत्रिकापुत्राणां कात्यायनमत्तावाहतुः. (३९) गणः-पुत्रिकापुत्राः । का.,म १ कालयः २ कालेयः ३ केरेयः ४ धात्रेयाः ५ पुत्रकिः ६ पुत्रिकापुत्राः ७ मैत्रेयाः का ८ वामरथ्यः म ९ वामरथ्यः ११ | १० वालेयः म। १२ वासरथ्यः ९ | १२ श्यभ्रयः ,,१३ सौगेयः म १४ हालेयः • । (४०) चत्वारिंशः प्रवरःआत्रेय सौमङ्गल श्यावाश्च इत्येतं प्रवरं सुमङ्गलानां दर्पणकारो वदति. (४०) गणः-सुमङ्गलाः (४१) एकचत्वारिंशः प्रवरः वैश्वामित्र दैवरात औदल इत्येतं प्रवरं आश्वलायनादयस्सर्व एव वदन्ति. (४१) गणः-औदलाः
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy