SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ . १६८ प्रवरदर्पणम. मित्रः जानुकिः तैलेयः वैलेयः आत्रेयः पञ्चजनः भागमानः इति कात्यायनोक्ताः ॥ साङ्ख्येयः सारापगः सौत्कवरः आर्यपथः गौर्वन्यः कानजिह्वः उद्गरग्रीविः वैडालिः शाकटायनः गौणिपथः जगलदः भागलिः इति मात्स्योक्ताः । शाकटायनः अर्घायणः बादर्यायणः मतङ्गः बाहुषि: शाकलिः बादन्तिः वैशाखिः शकिलाखिः रायनिः निशायनः दार्भ्यः दुलाभः गणपतिः वैश्वानकिः शाधूलकिः इति केचिदाहुः || एतेषामात्रेयाचनानसश्यावाश्वेति प्रवराः ॥ वाद्भुतकानामात्रेयार्चनानसवाद्भुतकेति बोधायनः । धनञ्जयानां आत्रेयार्चनानसधानञ्जयेति केचित् ॥ अथ गविष्ठिराः — लाक्षिः व्याणिः अवरोधकृत् नालन्दनः और्णनाभिः वैवेयः बैजवापनः मौञ्जकाशिः सृपिः गविष्ठिरः इति कात्यायनोक्ताः ॥ पूर्वातिथिः श्यामपुष्यः ललन्दलिः ब्रह्मपुष्पिः व्याघ्रपुष्पिः सौपुष्पिः कृष्णशीर्षक: हिरण्यः कालासिः काकशीर्षिः प्रक्षि: बलधृतिः पाणिः कटुकिः मैत्रेण्यः शिरीषकः इति मात्स्योक्ताः ॥ एषामात्रेयाचनानसगाविष्ठिरेत्यापस्तम्बः । आत्रेयगाविष्ठिरपौर्वातिथेति वेति कात्यायनः ॥ बोधाक्षः गवि - अथ मुद्गलाः – मुद्गलः व्यालसन्धिः अर्णवः ष्ठिरः वैतभावः शिरीषिः शालिमतः गौरिवीतः गौरकिः वायवानः वायुपूतिः एतेषामात्रेयार्चनानसपार्वातिथेति प्रवराः इति बोधायनः । वामरथ्यसुमङ्गलवैजवापाः इत्यपि । एतेषामात्रेयार्च - नानसपौर्वातिथेति प्रवराः इत्यापस्तम्बः । आत्रेयाचनानसगा
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy