SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ कश्यपकाण्डम्. लवदसितवद्देवलवदिति वा ॥ आनष्टायोप्यकुलयइशाकलयो रावपालयस्सैकीराजवाहिश्वसौरन्धिराजसैवकिसासुचिकापुटपिङ्गगक्षिलौगाक्षिसरतव इत्ये ते प्रातर्वसिष्ठा नक्तं कश्यपा इत्येतेषामविवाहस्तेषां व्यायः प्रवरो भवति कास्यपावत्सारवासिष्ठेति । वसिष्ठवदवत्सारवत्कश्यपवदिति ॥ इति कात्यायनलौगाक्षिप्रणीतं कश्यगोत्रप्रवरकाण्डमुदाहृतम्. अथाश्वलायनोक्तं कश्यपगोत्रकाण्डमुदाहरिप्यामःआहाश्वलायनः-- काश्यपानां काइपावत्सारासितेति ॥ नैध्रुवाणां काश्यपावत्सारनैध्रुवेति ॥ रेभाणां काश्यपावत्सारैरैभेति ॥ शाण्डिलानां शाण्डिलासितदैवलेति । काश्यपासितदैवलेति वा ॥ इत्याश्वलायनोक्तं कश्यपगोत्रकाण्डमुहृतम्. जलम्ब बहमियोहै: पुरुषयो माचमम्मो गर्दभामुखो हिरण्यबाहुश्चरभानुः जाके लकोकिलाकहनावृकखण्डश्चेत्येते देवरातयः उदमेघतृणबिन्दुसुदानकैबलश्चौ... कौरद्वाजाः शम्बिला...पैप्युलायूपरीवरीत्ये...आनष्टयोफाकुलयश्शाक्तयो रावफालयः सैकीराजवाहश्च सैरन्ध्रराजस्तवकि...सरभव इत्ये. .
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy