SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १.० - प्रवरमअरी. धूम्रायणा स्वबभूस्वाथो आश्ववातापनाः कौसीदकाः खगादा अथो आग्निशर्मायणाश्च ये मौहूज्याः कैकशयः काश्वहायनो द्विवायनो हस्त्यकश्यपसानुश्रुतहरितायनमागसोमभूवा इत्येतेषामविवाहः । तेषां ध्यायप्रवरो भवति काश्यपावत्सारनैध्रुवेति कश्यपवदवत्सारवनिध्रुववदिति॥शाश्वमित्रयो रैषा इत्येषामविवाहः ॥ तेषां व्यायप्रवरो भवति काश्यपावत्साररैशेति । कश्यपवदवत्सारवद्रेभवदिति ॥ संपवाचलुभिश्चोभे उपलोधजलम्बबहुमिडोहैयुरः पर्या मौजीमो गर्दबीमुखो हिरण्यबाहुश्चैरनाभः केशोलकोकिलौ कुहलो वृकखण्डश्चेत्येते देवजातपाः । उदमेघतणबिन्दुसुदानुकौवलयश्चोत्तरश्च सुकेतुश्चेत्येते कौरडजाः शकिला वैदानवसौदानवपैल्यलायूपरिवारीत्येतेषामविवाहः । तेषां व्यायः प्रवरः। काश्यपासितदैवलेति । शाण्डिलासितदैवलति वा । कश्यपवदसितवद्देवलवदिति शण्डि*आग्रायणा वृषगणा मपकिकायना. ओषप्रतिमासरश्च गोजारिटिवीरध्वरा वाणिशालावनेयाः कारञ्जाश्चेकेता असुरायणा माद्रव्या वैधुलकयः स्वैकयो...सैन्धवास्स्वैध्रका आह्वगायका देवयाता सोमयाता अथो पश्चायावणश्चइगव्या...काचकायनाः...वायगा हाकिरयो दाक्षपागयो...फलमूलधूम्रायगाश्वतश्चायो आश्वलायनाः कौषीतकाः खगादा आश्वो वाग्मिशर्मायणाश्च ये माण्डव्याः कैकयशः काष्ठकायनो जहीयनो हस्त्य...सौ. गभुवा इत्ये.
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy