SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १७८ प्रवरदर्पणम्. दाकायनः बालकिः वाकिः श्यामिः उदाहः वलेखलः मानेयः इति मात्स्ये ॥ रास्फेयः गोपोदन्तिः करचक्रदामिः कारपुलिः कौलकिः शाप्यायनः रौक्षः हेममणिः नाहुलिः वाहुलिः काजपायनः मुञ्चकायनः पादकायनः स्काम्भायनः पाथश्रवाः मारायणः धातुहिः इत्यपि कश्चित् । एषां वासिष्ठेन्द्रप्रपदाभरद्वस्विति बोधायनः । वासिष्ठाभरद्वस्विन्द्रप्रमदेत्याश्वलायनः । आभरद्वसुवासिष्ठेन्द्रप्रमदेति वेति मात्स्ये ॥ अथ पराशराः-पराशरः कण्डूः शिवाजिः वाजिमतिः भैमतायनः गोवालिः प्रारोहिः वैकलिः प्लाक्षिः कौमुदिः हार्यश्विः खल्वायनिः गोपिः काक्लि: स्यातिः वारुणिः भालुक्यः वादरिः काह्वायनः क्रौङ्कशारिः ऊमतिः कृष्णाजनिः कपिमुखः श्यामायनिः श्वेतयूपिः पौष्करसादिः गार्गायनिः वार्ष्णेयः श्यामेयः श्री. तहिः सहचौलिः इति बोधायनोक्ताः ॥ वाहनिः जैमिः आविष्टायनः श्लोकमयः इषीकहस्तः वाहिः प्रालिः कौकसादिः पौकरसादिः माण्डिकः वादरिः स्कम्भिन्नः सौमिः कपिस्रोतः अकम्पन्यः तपः व्याप्यायनिः वैरिणेयः बै. ल्वयूपिः तरणिः इति लौगाक्षिसूत्रे ॥ पार्थिवयः कौरजायनः काष्ायनः शौकिः श्यानयानिः 4 टिकः वधिकः खाल्यायनः हविः शिबिः इत्यपि कश्चित् । एष वासिष्ठशाक्त्यपाराशर्येति प्रवराः । जातूकर्ण्यः बौधिः पाटलिः इति कातीयाः । वसिष्ठः वज़ पादः अत्यः इति मात्स्ये । दयालुः सौमिकः खगः इति कश्चित् ।
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy