SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १७७ प्रवरदर्पणम्. रावणिः कौलिः मिथोवलिः सुपत्विः भालिसिः अर्द्धनाक्षिरिति केचित् ॥ एषां वासिष्ठेत्येकः प्रवरः । वासिष्ठेन्द्रप्रमदाभरद्वस्वित्यापस्तम्बः ॥ __ अर्थ कुण्डिनाः-कुण्डिनः लोहायनः गुग्गुलिः अश्वथ्तः तैकर्णिः तिन्दुः अचिरवलः अश्मरथ्यः बाहुः कौक्रोल्यः सामङ्गलिः कापटुः पेटकः नवग्रामः हिरण्याक्षायणः पैप्पलादिः सौगिः अक्षितः माध्यन्दिनः सौपक्षिः स्वातिः इति बोधायनोक्ताः ॥ औपस्वस्थः स्वसुलिः स्वलोक्यः लोहिः विश्वंकशः त्रैभृङ्गः मौद्गलः लुलायः मित्रावरुणः इति कातीयाः । पालोहः गोपनः इत्यपि कश्चित् । एषां वासिष्ठमैत्रावरुणकौण्डिन्येति त्रयः प्रवराः । अथोपमन्यवः-उपमन्युः उपगवः माण्डलेखिः कापिञ्जलः जालागतः जयोलोकः त्रैवर्णः पाषागिरिः सुराक्षः सारासः लाहविः महाकर्णायनः वालशिखः औद्गाहयानिः वलायनः भागवित्तायनः कुण्डोदरायणः लाक्ष्मणेयः कावाधिः वाकाश्विः अनुक्षरिः आलवायनः कपिकेशः इति बोधायनोक्ताः ॥ शैलालिः कौरव्यः दावालः सिरिः सारायणः भागहिः कौरकत् भागुरायणः शावार्यः कशानेयः औलपिः आपः साङ्कयाधनः दुहितः मायशराविः दासकायनः वाह्यवाक्यः गोरथः शौण्डोदरिः प्रालम्बायनः साह्यापत्यः दशेरकः पादकायनः औलेखिः ब्रह्मवलिः पार्णगारिः इति कातीयाः ॥ महाकण्वः क्रोधिनः कौमारः रावणः कोक्षः कृष्णः तरोगPr: शाङ्कधियः शाकहयः काण्वः उपलयः शाकायनः सुहकः 23
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy