SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ प्रवरमञ्जरी. मार्कायणो 'दिवपतिर्माण्डूम वृषभिस्स च । लवस्साङत्यशालाकिस्तथा चैवानुशातकिः ॥ कोपियज्ञो मित्रयज्ञस्तथा वा मित्रलायनः। मार्गायनो ह्वायनश्च ऋषिर्गोत्सायन स्तथा ॥ गोष्ठयायनो 'हायनिश्च वैशम्पायनगालवौ। वैकणिनि शारिवो यज्ञेयिष्ट्रिकायनिः ॥ लालविर्लाभतिश्चैव लल्यानः परिमण्डलः। शाल्यायनिर्मलायनिः कौटिलिःकोचहस्तिकः॥ सौक्तिस्सकोटर"श्चैव साक्षी सान्द्रमणिस्तथा । नैकजिलो जिह्मशून्यः केसलेढिहिकश्चरिः॥ सौरतिस्स"नैमिश्यो लोष्टाक्षिश्च भवरणिः । वागायनिस्स्वानुमतिःपौर्णसौगन्धिकासिकृत् ॥ सामान्यत स्तथैवैषां पश्चार्षः प्रवरो मतः । भृगुश्च व्यवनश्चैव अप्नवानस्तथैव च ॥ और्वश्च जमदग्निश्च पञ्चैते प्रवरा मताः । अतः परं प्रवक्ष्यामि शृणु त्वन्यान भृगूढहान्॥ 'माण्डूक. 5गार्गायनो. गौत्सायन:: मालयानिः कौठिनिः, कमलिर्वीतकश्चिरः । सारध्वनिः, 13 सम्बुद्धयन्तः, कापिय. मार्कायणो. *चैवानिलायन:. गोष्ठायनो. 10शौक्तिस्संकोरवः, 12कासकृत्. वैकर्णयः. 18...
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy