SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ भृगुकाण्डम् पौलोम्यजनयद्विप्रं देवानां तु कनीयसम् । च्यवनं च महाभागमप्रवानं तथाऽप्यसौ ॥ अनवानात्मजश्व जमदग्निस्तदात्मजः । और्वो गोत्रकरस्तेषां भार्गवाणां महात्मनाम् ॥ तोत्रप्रवरान्वक्ष्ये भृगोर्दीप्तौजसस्त्वहम् । भृगुश्च च्यवनश्चैव अप्नवानस्तथैव च ॥ और्वश्व जमदग्निश्च वत्सो दर्भिर्नडायनः । 'वैरायनो वीतहव्यः' 'पैलश्चैवानुसारकिः ॥ शौनकायनिजीवन्ति काम्बोदाः पार्ष तिस्तथा । 1 2 'वैन्यश्च. 'विष्णुपौलोकिवान्ताकि. शिखापत्तिः. वैहीनारविरूपाक्षो रौहीत्यायनिरेव च ॥ वैश्वानरिः कपानी लुर्वासावर्णिर्विकश्चरुः । विष्णुः पैलोपि वालाकि 'नैौलिको नान्तभागिनः ॥ 3 सृतो भागथ' मार्कण्डुर्जहिनो' वीतिनस्तथा । मण्डुमाण्डव्यमाण्डूकस्फेनपानि भस्तथा ॥ स्थौलपिण्डिश्शिषापत्ति शर्कराक्षिस्तथैवच । जलुपिध्वजकृत्सन्यौ तथाऽन्यः पौगलायनिः॥ 2 जीवाप्ति. सुताभोगोथ. ' रहितो. : कृच्छः. 'जाला धस्सैध्वजिः कार्पि. 7 पेगभिन. 10 पैङ्गलायन :. 6
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy