SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ भृगुकाण्डम्. जमदग्निर्विदश्चैव पौलस्त्यो वैजभृत्तथा । ऋषिश्च भवजातश्व कार्यनिश्शाकटायनः ॥ और्वेया मारुताचैव सर्वेषां प्रवराश्शुभाः । भृगुश्च च्यवनश्चैव अप्प्रवानस्तथैव च ॥ परस्परमवैवाह्मा ऋषयः परिकीर्तिताः । भृग्वन्दीयो मार्गपथो ग्राम्यायनिकटायनी ॥ आपस्तम्बस्तथा भल्विनैकसिः कसिरेव च' । आष्टिषेणो गार्दिभिश्व कार्दमायनिरेव च ॥ आश्वाभिरधितायिश्च पञ्चार्षेयाः प्रकीर्तिताः । भृगुश्च च्यवनश्चैव अप्प्रवानस्तथैव च ॥ आष्टिषेणस्तथाऽनूपिः प्रवराः पञ्च कीर्तिताः । परस्परमवैवाह्मा ऋषयः परिकीर्तिताः ॥ यस्को वचो वीतहव्यो माधवश्चण्डमो दमः । जीवन्त्यायनि मौलिश्च पिलिश्चैव खलिस्तथा ॥ भार्गेलिर्भार्गवविश्व 'कौशाम्बेयिश्व काश्यपिः । बालेयिस्समदागेयिस्सौज्वरिश्व तथैव च ॥ गार्गीयस्त्वथ जावालिस्तथा पौष्ण्यायनो ह्यृषिः । ग्रामदश्च तथैतेषामार्षेयाः प्रवरा मताः ॥ 5 3 भृग्वेदायो... वठायनी. 2 कञ्चिरेव च . 4 मौनिश्च लिपिश्चैव... भानुवीर्यश्च, ४३ आश्वाभिराततायिश्च. 'दामेयिस्सौरिज्वरिरथैव च
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy