SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २५६ प्रवरा गोत्रगणाश्च. (४४) चतुश्चत्वारिंशः प्रवरः वैश्वामित्र माधुच्छन्दस आज इतीमं प्रवरं आश्वलायनापस्तम्बबोधायना अजानां वदन्ति. कात्यायनस्तु- वैश्वामित्र आश्मरथ्य वाधुल = बन्धुल इतीमं प्रवरमेषामाह. (४४) गण:- आजा: + । . १ अजाः आश्व., का ८ कामलायनिः ७ २ अजायनाः ४ बो ९ काशिकाः ३ अश्मरथ्यः ६ म १० कुशिकाः ४ आजायनाः २ बो ११ चञ्जलिः १३ ५ आज्याः आप १२ माधुच्छन्दसः ६ आश्मरथ्यः३ म १३ माधुलाः ११ ७ कमलायजिनः ८ , १४ मार्गमित्ययः म (४५) पञ्चचत्वारिंशः प्रवरः वैश्वामित्र माधुश्छन्दस रौहिण इतीमं प्रवरं रोहिणानामाश्वलायन आह. (४५) गणः- रौहिणाः १ रोहिणाः आश्च • (४६) षट्चत्वारिंशः प्रवरः वैश्वामित्र माधुच्छन्दस आष्टक इतीमं प्रवरं अष्टकानां आश्वलायन आह. आमस्तम्बस्तु
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy