SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ३२२ गोत्रप्रवरनिर्णयः. षयसमानगोत्रप्रवरविवाहप्रायश्चित्तादिप्रकारो निरूपित इति सर्वेषां सुखप्रतिपत्त्यर्थमनुक्रमणिका निरूपिता ॥ गोत्रप्रवरशास्त्रेषु बोधायनमुनीरितम् ॥ ९ ॥ अतिप्रसिद्धं तेनात्र तत्प्राधान्येन कथ्यते । गोत्रप्रवरशास्त्रेषु बोधायनमुनिकृतं शास्त्रमतिप्रसिद्धम् . तेनाऽत्र ग्रन्थे बोधायनमतमेव प्राधान्यन निरूप्यते. अस्मिन्मन्वन्तरे गोत्रकृतोऽष्टौ मुनयःस्मृताः॥१०॥ जमदग्निप्रभृतयो न भृग्वङ्गिरसौ तथा । ब्रह्मण एकमहरेकः कल्पः. अस्मिन् कल्पे चतुर्दश मनवः ससन्धयो यान्ति अस्मिन् श्वेतवराहकल्पे स्वायम्भुवस्वारोचिषोत्त तामलरैवाचा पायाः अमनवो गताः । इन्द्राश्च चतुदश भवन्ति. इन्द्रा अपि मनुसदृशाः षडतीताः । अस्मिन् वैवस्वतमन्वन्तरे पुरन्दरख्य इन्द्रः । वसवो रुद्रा आदित्याश्च देवाः. विष्णुपुराणे तृीय.शे प्रथमाध्याये - श्लो " वसिष्ठः कश्यपोऽथात्रिर्जमदग्निश्च गौतमः । विश्वामित्रभरद्वाजौ सत सप्तर्षयोऽत्र तु” इति वचनात् सप्तर्षयस्सिद्धाः । भागवो अष्टमस्कन्धे त्रयोदशाध्याये-श्लो " कश्योऽत्रिर्वसिष्ठश्च विश्वामित्रश्व गौतमः । जमदग्निर्भरद्वाज इति सप्तर्षयस्मृताः” इति वचनादपि प्रागभिहिता एव पठिताः ततोऽस्मिन् वैवस्वतमन्वन्तरे जमदगी मभरद्वाजा त्रिविश्वामिभकश्यपवसिष्ठ गस्तयो बो ।. यनादिभिः गोत्र तः क..त... भृग्वाङ्गिरसो तथा कश्यपादिवगोत्रकृतौ नोक्तौ ॥
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy