SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ૬૨ प्रवरो भवति । आङ्गिरसपौरुकुत्सत्रासदस्यवेति । अङ्गिरोवत्पुरुकुत्सवत्त्रसदस्युवत् । बृहदुक्था वाम'देवः इत्येतेषामविवाहस्तेषां त्र्यार्षेयः प्रवरो भवति । आङ्गिरसबार्हदुक्थवामदेवेति । अङ्गिरोवबृहदुक्थवद्वामदेववत् । हिरण्यस्तम्बिसात्यमुग्रिमौला इत्येतेषामविवाहः तेषां त्र्यार्षेयः प्रवाशे भवति । आङ्गिरसभर्म्यश्वमौद्गल्येति । अङ्गिरोवद्भर्म्यश्ववन्मुद्गलवत् । प्रवरमञ्जरी. भरण्डाश्च हिरण्डाश्च तृतीयाश्शाकटायनाः । ततः प्रागदसौनारी मर्कटो रमणझणः ॥ कण्वा मात्कटया रमणा इशाणायणा इत्येतेषामविवाहस्तेषां त्र्यार्षेयः प्रवरो भवति । आङ्गिरसाजमीढकाण्वेति अवदजमीढवत्कण्ववत् ॥ अथेमानि दद्यामुष्यायणकुलानि भवन्ति । भरद्वाजाः ग्राधारशङ्गाश्शैशिरा इत्येतेषामविवाहः । तेषां पञ्चार्षेयः प्रवरो भवति । आङ्गिरसबार्हस्पत्य भार - द्वाजशौङ्गश्शैशिरेति । अङ्गिरोवबृहस्पतिवद्भरद्वाजवच्छुङ्गवच्छिशिरवत् ॥ कपिलाश्च शबराच विभिण्डकौथुमाग्निजिह्वी च कर्णश्व सूतश्च बृहद्भर
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy