SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ भरद्वाजकाण्डम्, कितैराघातरव्यऋषिक्षीवारायणीसहिगाङ्गिलौक्षि - तालागा* इत्येषामविवाहस्तेषां व्यार्षेयः प्रवरो भवति-आङ्गिरससाङ्कत्यगौरिवीतेति । अङ्गिरोवत्सकृतिवद्गुरुवीतवत्। लोमायनाहरितकौत्सपैगदाल्भ्यशङ्खहैमगवहास्त्यदासिवात्स्यपाणिमाद्रिकाभिलवे - णा इत्येतेषामविवाहः तेषां व्यारेयः प्रवरो भवति। आङ्गिरसाम्बरीषयौवनाश्वेति, मान्धात्रम्बरीषयौवनाश्वेति वा । मान्धातृवदम्बरीषवद्युवनाश्ववदिति । अथ विष्णुवृद्धाः शतपत्रिणिजत्रिणिकत्रिणिपुत्रिणिबादरायणा इत्येतेषामविवाहः । तेषां व्यायः प्रवरो भवति । आङ्गिरसपार्षदश्वराथीतरेति । अङ्गिरोवत्पृषदश्ववद्रथीतरवत् । रथी तराणां ज्यालेयः प्रवरो भवति । आङ्गिरसवैरूपराथीतरेति अङ्गिरोवद्विरूपवद्रथीतरवत् । पुरुकुत्सानां ध्यायः *...वासिनायनि...शौगितुषकर्णप्रवाहरेयानां आश्वलायनिवाश्रौमि...रधिकारिग्री वाणां...साजम्मिकार्दरूककाय...तुटियोत्रितीचक्रानां समस्तैषितौल्वलिव युगाद्वेषाणां...सौबुधिसातरद्भारद्वाजौ...पटेषुमतिदेववन्तिदेवस्थानिहरितकर्णिध्वाङ्गविधौगेय ...मात्स्यक्वाथसलाहरलोहारगांगोहकि...काष्णिपिंजलि....... मौशपृश्निबौलि...रोपर्कनैषष्ट्यगाः...स्थामायनाः गार्याः...शैन्यगायेति.... शिनिवत्...भूमिस्स्वंगिरोबादिनां गर्ग इत्ये...भूयसातिरथिश्चैतकि...कलाशिकटङ्कारीरावोवात्यायना अमावास्यायनाः...सांकृतिपूतिमाषतण्डिशम्बुशैबुगवानकिराधारतव्यऋषिमिवारायणिसत्त्वहिलेगांगिलौगाक्षितारामह । इत्ये। तेषां,
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy