SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २३० प्रवरा गोत्रगणाश्च. (२३) त्रयोविंशः प्रवरःआङ्गिरस बार्हस्पय भारद्वाज वान्दन मातवचस इत्येतं प्रवरं आश्वलायनापस्तम्बौ ऋक्षाणामाहतुः. बोधायनस्तु, रौक्षायणानामाह. आपस्तम्बः पुनः आङ्गिरस वान्दन मातवच इत्येतं प्रवरं ऋक्षाणामेव वैकल्पिकतया ब्रवीति. (२३) गणः मातवचस: १ अग्निजिह्वी २ ऋक्षाः ३ कणिः(ण्वी) ४ कौतु(थु)मः ५ ५ कौथुयः ४ ६ रोक्षायणाः बो। ७ वैकिडाः ८ आश्व., आप ८ वैपिण्डी ७ ९ श(शि)पिलाः , १० शपिलाः ,, ११ सूतिः बा (२४) चतुर्विशः प्रवरःआङ्गिरस बार्हस्पत्य भारद्वाज इत्येतं प्रवरमाश्वलायनादयस्सर्व एवाहुः. (२४) गणः भारद्वाजाः १ अग्निवेशः ३ म ५ अग्निस्तम्भाः २ अग्निवेशाः ४,९ बा ६ अधिकारग्रीवः ४२ ३ अग्निवेश्यः १ ४ अग्निवेश्याः २,९ आश्वं., ७ आक्ताः १०, १६ आप., बो ८ आक्षाः २५ | BE :
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy