SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ भरद्वाजकाण्डम्. सेति । मतवचोवद्वन्दनवदङ्गिरोवदिति । अथ कपीनां व्यारेयः-आङ्गिरसामहय्यौरुक्षयेति । उरुक्षयवदमहय्यवदङ्गिरोवदिति । अथ गर्गाणां त्र्याःयः। आङ्गिरसगापूसैन्येति । सिनिव नर्गवदङ्गिरोवदिति । भरद्वाजमु हैकेऽङ्गिरसस्थाने भारद्वाजगार्यशैन्येति शिनिवद्गर्गवद्भरद्वाजवदिति ॥ इत्यापस्तम्बोक्तं भरद्वाजगोत्रकाण्डमुदाहृतम्. अथ कात्यायनलोगाक्षिप्रणीतं भरद्वाजगोत्रकाण्डमुदाहरिप्यामः आत्रेयायनिमार्कण्डिवासिनयनिचौपिष्टसौगेययाज्ञवेश्यानां सारावरिवाहिसौङ्गिगिरुणकर्णिप्रावाहणेयानां आश्वलायनिवावाश्रौगिरधिकारग्रीवाणां मैथमतिसाज्यविकाञ्चकिकायनानां त्रैतटिषौरितौचकीनां सामस्तम्बिब्रह्मस्ताम्बतौल्वलिवैयुगोद्वेषीणां सालुटिवालुटितौबुद्धिकाभरद्वाजौदमेघिपरोषमितिदेवागिरिधिदेवस्थानिहरिकर्णिधाडंविधौगयकौमुदगन्धिसात्यमुनिमात्स्यक्षीषमालोहरहालोहारगाङ्गो वदकिकौरुक्षेत्रिद्रोणिजैत्रिजैत्वलायनानां काण्यविजलिरापस्तम्बिसौजपृश्नि * गार्ग्यशैन्येति । शिनिवत्.
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy