________________
* अपरमता स्वरसबीजद्योतनम्
बन्धकत्वनीलाभावादिकारणात्वाऽकल्पनया लाघवात् । न च नीलकपालावच्छेदेन चक्षुः सन्निकर्षे पीतादेरुपलम्भापतिः, पीतावयवाद्यवच्छे अचक्षुः सभिकर्षस्य पीतादिग्राहकत्वकल्पनात् यत्र एतत्कपालावच्छिन्नसंयोगादिप्रत्यक्षानुरोधेनैतत्कपालानवच्छिन्नवृतिकत्वे सति यत् तत्पीतान्यं तद्भिनं यद् एतद्द्घटसमवेतं तस्यैतत्कपालविषयकसाक्षात्कारं प्रति एत
६०७
* जयलता
| णत्वाऽकल्पनया लाघवात् । चित्ररूपमते समवायेन नीलादी स्वसमवायिसमवेतत्वसम्बन्धन नालेतरादेः प्रतिबन्धकत्वं प्रकल्प्य स्वरूपेण स्वसमवायिसमवेतत्वसम्बन्धावच्छिन्नप्रतियोगिताकनीलेतराद्यभावस्य कारणत्वकल्पनमावश्यकम्, अन्यथा तत्र नीलादिसामग्री| बलानीलाद्यापत्तेः । अन्यायवृत्तिरूपले च वच्छेदकतय नीलादी पूर्वोक्तसम्बन्धन नीलाभावादीनां कारणत्वकल्पनं पूर्वी रीत्या आवश्यकमिति गौरवम् । व्याप्यवृत्निनीलपीतादिकरूपने च तदनावश्यकत्वेन लाघवात्र तत्राऽतिरिक्तचित्रं न वा अव्याप्यवृत्तिरूपवृन्दं कल्पयितुमर्हति । इत्थमेव च रूपस्य व्याप्यवृत्तित्वनियमांऽपि सङ्गच्छते । न चाप्रयोजकोऽयं नियम इति वक्तव्यम्, लाघवतर्कस्यैव प्रयोजकत्वात् । न च व्याप्यवृत्तिनीलपीतादिरूपवति घंटे नीलकपालावच्छेदेन चक्षुः सन्निकर्षे सति पीताद : रूपस्य उपलम्भापत्तिः = चाक्षुषसाक्षात्कारापत्तिः केवलनीलावयवारयं व्याप्यवृत्तिनीलवत्यवयविनि यत्किञ्चिदवयवविच्छेदन चक्षुः सत्रिकर्षे सर्वेषामेव नीलपीतादिरूपाणां चाक्षुषत्वस्य न्याय्यत्वादिति वक्तव्यम्, पीतात्रयवायवच्छिन्नचक्षुः सन्निकर्षस्य घंटे पतिकपालाद्यवच्छेदेन चक्षुः सत्रिकर्मस्य पीतादिग्राहकत्वकल्पनात् पीतादिरूपविषयकलीकिकचाक्षुष प्रतीति जनकत्वाभ्यु
पगमात्
=
=
नीलति यत्किञ्चिदवच्छंदन चक्षुः सन्निकर्षस्य नीलग्राहकत्वेऽपि व्याप्यवृत्तिनीलपीताद्यनेकरूपवति निरुक्तप्रत्यासनव चाक्षुषकारणतावच्छेदकसम्बन्धत्वान्न नीलकपालावच्छेदेन चक्षुः संयोग पीतादिचाक्षुषप्रसङ्गः सामग्रीविरहे कार्यानुत्पादात् । गौरवपरिजिहीर्षया व्याप्यवृत्तिनानाम्नील-गीतादिरूपस्वीकारेऽपि प्रदर्शितनवीनकार्यकारणभावाच्या नीयत्वा पातेन गतेऽपि लङ्कां न दारिद्र्यनाश' इतिन्यायागमादःस्वरसप्रदर्शनमपर इत्यनेन प्रथममेव कृतमिति तु ध्येयम् ।
पीतावयवावच्छेदेन चक्षुः सन्निकर्षस्य विषयतया पीतादिचाक्षुषं प्रति कारणत्वकल्पने गौरवात्तत्परित्यज्य अन्यश्व नीलादिकपालावच्छेदेन नयनसन्निकर्षदशायां पीतादिचपवारणाय व्यायवृत्तिनानारूपवादितविशेषमुपक्षिपति यत्त्विति । अस्य चाग्रे तन्नेत्यनेनान्वयः । एतत्कपालावच्छिन्नसंयोगादिचाक्षुषानुरोधेनेति । एतेन प्रकृतकार्यकारणभावस्यावश्यकत्वभावेदितम् । एतत्कपालानवच्छिन्नवृत्तिकत्वे सति यत् तत्पीतान्यं तद्भिनं यद् एतद्घटसमवेतं तस्य = एतत्कपालानवच्छिन्नवृत्तिकत्ववि शिष्टतत्सीतान्यप्रतियोगिक भेदवंदेत दूधसमवेतस्य एतत्कपालविषयकसाक्षात्कारं प्रति एतत्कपालावच्छेदेन एतद्घटचक्षुः संयोगस्य होने पर भी पीतादि रूप के चाक्षुष साक्षात्कार की आपत्ति आयेंगी, क्योंकि पीतादि रूप व्याप्यवृत्ति होने से संपूर्ण घट में रहता है तो यह इसलिए निराधार हो जाती है कि पीतादिअवयत्रावच्छेदेन चक्षुसत्रिकर्ष ही पीतादि रूप का ग्राहक = चाक्षुपसाक्षात्कारजनक होता है, न कि नीलादिअवयवावच्छेदेन भी चक्षुसन्निकर्ष पीतादि का ग्राहक होता है । इस कार्यकारणभाव के स्वीकार से ही पीतावयवावच्छेदेन पट में नेत्रसम्बन्ध होने पर घटगत व्याप्यवृत्ति नीलादि के चाक्षुष होने की आपत्ति को अवकाश नहीं है । कारण नहीं होने पर कार्य का जन्म कैसे हो सकता है ? अतः नानारूपवदत्रयों से आरब्ध अवयवी में व्याप्यवृत्ति अनेक नील, पीत आदि रूप का स्वीकार निर्दोष है ।
ड बोलावयव में पीतचाक्षुष आपत्ति का निरास
तु इति । कुछ मनीपियों का यह मन्तव्य है कि नीलपीताला
घट में व्याप्यवृत्ति नीलादि रूप की उत्पत्ति मानने पर नीला यावच्छेदेन चक्षुमलिक से पीतादि रूप के चाक्षुप साक्षात्कार के बस के परिहारार्थ किसी नूतन कार्य - कारणभाव की कल्पना करनी आवश्यक नहीं है किन्तु एतत्कपालावच्छिन्न संयोग भादि का प्रत्यक्ष एतत्कपालावच्छेदन नेत्रप्रत्यासत्ति से ही होने से एतत्कपालावच्छिन्न संयोग आदि के प्रत्यक्ष के प्रति जो एतत्कपालावच्छेदेन एतद् घट के साथ नयनसन्निकर्ष की कारणता होती है उस कारणता से निरूपित कार्यता के वन में किमित परिवर्तन करने से ही उत आपत्ति का परिहार हो सकता है । जैसे यह कहा जा सकता है कि एतत्कपालानवच्छिन्नवृत्तिक जो तन्पीतान्य, उससे भिन्न जो एतद्घटसमवेत नविषयक जो एतत्कपालविपयक प्रत्यक्ष उसके प्रति एतत्कपालाचच्च्छेदन एतदूपवचक्षुसनिक कारण है । कार्यकारणभाव को इस रूप में परिवर्तित कर देने पर नीलपीतपाला पट में उत्पन्न होनेवाले व्याप्यवृति पीत रूप का