________________
८२८ मध्यमस्याद्वादरहस्ये खण्ड: का. ११ * जनतर्क- निशीथपीठिकाचूर्ण तैत्तिरीयारण्यकसंवादः
इत्थम्भूतश्चायं स्वोपार्जिततथाविधकर्मयोगेन परलोकमुपसर्पति, ज्ञानदर्शनचारित्रप्रकर्षेण निर्मूलकाषंकषिततिः शेषदोषविसरः पुनः परमानन्दं विन्दति इति ।
ॐ जयलता है
भावश्च तादृशं विज्ञानमित्यरि प्रत्याख्यातम्, मिध्यात्वाभावे सत्यत्वोपचारे मानाभावात गौरवाच ।
'अ ' सच्चिदानन्दरूपं ब्रह्म' इति श्रुत्या सदद्वैतं चिदानन्दकरसमेव सिध्यतीति चेत् । तर्हि सत्त्व- चित्त्यानन्दत्वब्रह्मत्वरूपधर्मचतुष्टययोगान्निर्धर्मकत्वव्याघातः । 'सदाघात्नकनपि निकल्पकदृष्ट्येकमेन स्यादिति चेत् ? तर्हि सर्वात्मकमपि तदेकरूपं किं न स्यात् ? एक विज्ञानेन सर्वविज्ञानप्रतिज्ञानादतीतानागतानामपि द्रन्पार्थत्या श्रीव्याविगानात् । इत्थं हि जो ए जागइ सी सवं जाएगड इति पारमेश्वरवचनानुसारिताऽपि सन्च्छत इत्यधिकं जैनतर्फे वसेयम् ।
इत्थम्भूतः = अनुपदोक्तसप्तविशेषणविशिष्टः चायं आत्मा स्वोपार्जिततथाविधकर्मयोगेन = स्वीयमिध्यादर्शनाविरति कपाययोगप्रमादपञ्चको त्पादित भवान्तराक्षेपकशुभाशुगायुष्कादिकर्मसाचियेन परलोकं देवनारकतिर्यग्ग्ररभवान्यतरगति उपसर्पति= गच्छति । परलोकसिद्धिस्तु विशेषावश्यकभाप्य गणधरवाद - धर्मसङ्ग्रहण्यादिनां विस्तरतोऽवसेया । कर्मणामणाधिकत्वेन उत्कर्षापकर्षशालित्वेन चोपायविशेषादात्यन्तिको च्छेदोऽप्यनुमीयते । तदेवाह ज्ञानदर्शनचारित्रप्रकर्षेण निर्मूलकाकपितनिःशेषदोपविसरः = आत्यन्तिकैकान्तिकसकलदोषोच्छेद: जीवः पुनः परमानन्दं = मकलसांसारिकमुखातिशापि दुःखलेशाः सम्प्रक्नाक्षय| सुखविशेषं विन्दते लभत इति । तदुक्तं श्रीउमास्वातिभिः सम्यग्दर्शन- ज्ञान चारित्रणि मोक्षमार्ग (त.सू. १ / १) इति यद्यपि कृत्स्नकर्मक्षय एव मो:' इत्येव स्वदर्शन प्रसिद्धं तथापि इष्टसाधनताज्ञानस्य प्रवर्तकत्वात् तत्र काम्यतासम्पादनार्थ 'परमानंद' इत्युक्तिर्न विरुद्ध । वस्तुतस्तु कृत्सनकर्मक्षयां न मोक्षः किन्तु मोक्षकाराणं यथोक्तं निशीथपीठिकाचूर्णी कृत्स्नकर्मक्षपात मोक्षः (गा.४६५ १.१५७१ इति । मोक्षस्तु कृत्स्नकर्मक्षयजन्य- परमानन्दस्वरूप एव । यथा चैतत्स्वरूपं तथा न्यायालीकवृत्ती भानुमत्यभिधानायां विस्तरां वक्ष्यामः । प्रकृते काम्यतावच्छेदकं तु विजातीयसुखत्वमेव । न च तत्र मानाभाव इति वाच्यम, आगमस्यैव मानत्वात्, अन्यथा तवापि कथं 'नित्यं विज्ञानं उगनन्दं ब्रह्म' इति तैत्तिरीयकारण्यकवचनं सत्रच्छेत उपराक्ष सुखमात्यकिं पर दुसितीन्द्रियम् । तं व मोक्षं विजानीयाद दुष्प्राप्यमकृतात्मभिः' ।। इति । न च सुखन्वा - वच्छेदेन शरीरादीनां कारणत्वात्तान विना कथं मुक्ती सुखमिति वाच्यम्, एवं सति तवेश्वरेऽपि ज्ञानादिकं न सिध्यंत, ज्ञानत्वाद्यवच्छेदेनात्ममनी योग शरीरादीनां कारणत्वावधारणात् । न च शरारादेः जन्यात्मविशेषगुणत्वावच्छिन्नं प्रत्येव हेतुत्वान्नायं दोष इति वाच्यम्, ध्वंसप्रतियोगित्वरूपस्य जन्यत्वस्येश्वज्ञानादेखि मुक्तिकालीनज्ञानसुखादेरपि व्यावृत्तत्वात् । अनेन अशरीरं वा वसन्तं प्रियाप्रियं न स्पृशत' इति मुक्ती सुखागावसिद्धि: द्विवेनोपस्थितयां: प्रियाप्रिययोः प्रत्येकं निषेधान्ववादिति निरस्तम्, प्रियाप्रियोभयत्वावच्छिन्नाभावस्वरात्र विषयत्वात्. द्वित्वस्याख्यातार्थान्विताभावप्रतियोगिगामितयैवोपपत्तेः । न च तत्र कारणान्तरकल्पने गौरवम्, आगममूलत्वात् । न च जन्यभावस्य सतां ध्वंस आवश्यक इति वाच्यम्, अभावस्यैव भावस्यापि कस्यचिदुत्यनस्याप्यविनाशसम्भवात् जन्यभावत्वेन नाशहेतुत्वे मानाभावात नाशकारणानां नायनिष्ठतया एव हेतुतया दोषाभावात् । किञ्च जन्यभावत्वेन नाशहेतुत्वेऽपि कथं मुक्ती सुखादिध्वंसः । तव प्रतियोगितया योग्यात्यविशेषगुणनाशं प्रति एकाधिकराण्यावच्छिन्नस्वपूर्ववृत्तितासम्बन्धेन योग्यविशेषगुणत्वेन हेतुत्वात मुक्ती तदनन्तरं विशेषगुणान्तरानुत्पल्या पूर्वविशेषगुणनाशा: योगादिति ठिक ।
नैयायिकास्तु अपविशेषगुप्पोच्छेदरूपा मुक्तिरिति वदन्ति तन्न विशेषगुणांचंद्रत्वस्यानिष्टतावच्छेदकत्वेन कस्यापि पुरुषस्य तत्र प्रवृत्त्यन।पत्तेः । न च दुःखध्वंसत्यमेव काग्यतावकेदकमिति वाच्यगु समनियता भावानामैक्सन तदानींतनसुख
-
ॐ परलोक-गुक्ति को विि
इत्थं । इस तरह आत्मा है, आत्मा कर्म (= धर्म-अधर्म) की कर्ता है एवं उनके फल सुखादि की भोक्ता है यह सिद्ध होने से समस्या यह उपस्थित होती है कि जिसने इस लोक में बहुत बुरे पाप किये हैं, मैकड़ों की हत्या की है उनको क्या एक ही फाँसी की सजा मिलने से उनके सब पाप कर्म नष्ट हो सकते हैं ? तब तो एक खून की सजा एवं हजारों हत्या की सजा एक बन जाने से भारी अन्याय हो जायेगा । अतः बचे हुए कर्म की राजा (= फल ) उसे कहाँ मिलेगी ?' - मगर विचार करने से यह मालूम पड़ता है कि कोई ऐसा स्थान अवश्य कहाँ भी होगा जहाँ शेप बुरे कर्मों के फल का वह पुरुष अनुभव करेगा । उस स्थान का शास्त्रकारों ने नरक नाम से हमें परिचय कराया है। एवं उत्कृष्ट पुण्य के फल का भोग जहाँ होता है उस स्थान का नाम है स्वर्ग । मतलब कि तथाविध अपने कर्म के सम्बन्ध से जीव परलोक में जाता है यह सिद्ध होता है। मतलब कि परलोक भी सचमुच है ही । जब सम्यक ज्ञानदर्शन एवं चारित्र के प्रकर्ष से जीव अपने कर्मों की जंजीरों को संपूर्ण तोड़ देता है, सब दोपों को चूरचूर कर देता है तब क्षीणदीपत्राला
.