Book Title: Syadvadarahasya Part 3
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 338
________________ *म अपाकाग्मनिरासः * 'अवश्यक्तृप्ते'त्यादिकमपि न समीचीनम्, आवश्यकत्वस्य दुर्वचत्वात् । -* जयलता * श्रावणत्वावच्छिन्ने श्रोत्रल्येन हेतुत्वग्रहसम्भवः । न च श्रावणत्वावच्छिन्नकारणताशरीरे शब्दपूर्ववृतित्वातिरिक्तपूर्ववृनिवभेद एव नियतपूर्ववृत्तिताबन्छंदकविशेषणमिति वाच्यम् , घटत्वावच्छिन्न कारणताशरीरेऽपि विनिगमनाविरहेण तथानिवेशे घटादाबाकाशस्य कारणतापत्तेः। न च तस्य नत्राकारणत्वादेव घटत्वावच्छिन्नकारणताशरीरे न तथानिवेशादर इति वाच्यम, परम्पराश्यप्रसङ्गात गौरवाच । एतेन 'पावभीतिकं झगरमितिश्रुत्या दारीरं प्रत्याकाशम्य कारणताबोधनाच्छरीरत्ववन्छिनकारणताशरीरे शब्दपूर्ववृनित्वातिरिक्तपूर्ववृनित्वघटितधर्मभेद एव नियतपूर्ववृत्तितावन्डेदकधर्मविशेषणमिति मञ्जूषाकारवचनं निरस्तम् । बस्तुतस्तु 'पद्विशेषयो...' इनिन्याय मानाभावेन शब्दसाक्षात्कारत्वावच्छिन्नं प्रति नेन्द्रियत्वेन रूपेणापि गगनस्य हेतुत्वग्रहः सम्भवति इति तु ध्येयम् । तृतीयन्यथामिद्भमपाकरोनि - अवश्यक्लृप्तेत्यादिकं = 'अबश्यक्लृप्तनियतपूर्ववर्तिन एव कार्यसम्भवे तत्सहभूतं अन्यथासिद्ध तृतीय इदि अपि न समीतीनग, आनागकन्जमा - दण्डत्व-दण्डरूपादिव्यावृनावश्यकत्वस्य पूर्वोक्तरीत्या दुर्वचत्वात् । न ज कार्यान्वयव्यतिरेकायोजकान्चययतिरेकप्रतियोगित्वमेवावश्यकत्वमिति वाच्यम्, कार्यान्वये तव्यतिरके च कारणान्चयन्यतिरेकयोरिव कारणतावच्छेदकान्वयव्यतिरेकयोरपि तत्प्रयोजकतायाः सिद्धान्तसिद्धतया तच्छून्यत्वस्य दण्डत्वे दुरुपपादत्वात् । प्रतियन्ति हि लोका: 'तन्नो कपालत्वाभायान्न घट' इति । एवं पत्र चक्रे वस्त्वन्तरं संयोज्य प्रवृत्ती बदमुत्पादयितुं न शक्नोति पश्चात्तत्य मन्यते एतस्य दण्टत्वाभावान्न मुत्पिण्टे घटोत्पत्तिरिति । किञ्च दण्डरूपसनायाः कुतो न घटसनाप्रयोजकत्वं कृतो वा नदभावस्य न तदभावप्रयोजकत्वम् ? 'दण्डापेक्षया दण्डरूपस्य गुरुत्वादिति चेत् । तर्हि कपालापेक्षया गुरोः कपालस्योगस्य चक्रापेक्षया गुरोः चक्रभ्रमणादेरपि यावन्वयव्यतिरेकी तयोग्प्रयोजकत्वापत्तिः। न च सत्यपि कपाल कपालस्योगबिलम्चे घटविलम्यः सत्यपे चक्रे चक्रभ्रमणविलम्बे घटविलम्ब इति तयोरचयञ्यतिरेको तथेति वाच्यम्, एवं सति कपालसंयोगे न कपालविलम्बाद् घटविलम्बः सति चक्रभ्रमगे न चक्रविलम्बाद घटविलम्ब इति कपालचक्रयोरपि अन्वयञ्चतिरेकी न तथा स्याताम् । न व कपाल-चक्रपोस्स्वतन्त्रान्वयव्यतिरेकशन्यत्वेऽपि सत्कार्यकारणावच्छिन्नेत्यादिविशेषणेन तयोरन्यथा सिद्धत्ववारणसम्भव इति वाच्यम, दण्डवचक्रं घटनियतपूर्ववृत्ति, चक्रवान कपालो घटनियनपूर्वनिरित्यादिप्रतीत्या नहिशेषणस्यापि तत्र सत्त्वात् । न च कारणान्चयत्र्यतिरकयोः कार्यान्वयन्यतिरेकायोजकतया कपालचक्रान्वयव्यतिरकयोस्तधात्वमिनि वाच्यम्, एवं दण्डरूपस्य कारणत्वाभावमनिश्चित्य कथं तदन्वयव्यतिरकयोरप्रयोजकत्वनिश्चप: स्यात् तत्रभवतां भवताम ? न चोक्तान्यथासिद्धत्वादेव हि स्त्र कारणत्वाभावो निश्चय इति वाच्यम्, परस्पराश्रयप्रसङ्गात् । - अथ पत्र दयौरकतरस्यान्वयव्यतिरेकयोः प्रयोजन्यारुपपति: नत्र लघोरव सा स्वीक्रियते न गुरोरतो न दण्डपान्वयन्यनिरे - कयोः घटान्वयव्यतिरेकायोजकत्वनिश्चय इति चेत् ? एबमपि चक्रक्रपालयो: कारणता मनिश्चित्य तदन्दयत्र्यतिरेकयो: प्रयोजकता दुर्जेया तामनिश्चित्य च तयोः कारणति परस्पराश्ररता । चक्रसंयोगापेक्षया चक्रस्य लघुत्वेन तदन्वयत्र्य तिरेकयोः प्रयोजकत्वनिश्चय इस तरह शन्दप्रत्यक्ष के प्रति आकाश में श्रोत्रत्वेन द्वितीय अन्यथासिद्धि होने पर भी इन्द्रियत्वेन कारणता का ज्ञान हो सकता है' तो भी प्रावणस्वापच्छिन के प्रति श्रोत्रत्वेन अकारणता की आपत्ति आयेगी । आशय यह है कि प्रत्यक्षत्वेन कार्यता का स्वीकार करने पर इन्द्रियत्वेन कारणता का प्रतिपादन किया जा सकता है। मगर श्रावणत्वेन कार्यता का स्वीकार किया जाय तब इन्द्रियत्वेन कारणता मान्य होती नहीं है, क्योंकि वह अतिरिकवृत्तिं धर्म है। किन्तु श्रोत्रत्वेन ही कारणता मान्य की जाती है . यह सर्वमान्य है। मगर नैयायिक मतानुसार श्रीवत्व उपर्युक्त गति से शन्दपूर्ववृतितापदित होने की वजह श्रावणलावच्छिन्त्र के प्रति श्रोत्र में श्रोत्रत्वेन पूर्ववृत्तिता का ज्ञान नभी हो सकता है यदि शन्द के प्रति उसमें पूर्ववृनिता का ज्ञान हो । अतः श्रावणत्वावच्छिन्न के प्रति श्रोत्रत्वेन अन्यथासिद्धत्व की आरति अपरिहार्य बन जायेगी । इसलिए द्वितीय अन्यथासिद्ध का नयायिकसम्मन लक्षण भी असंगत है . यह फलित होता है। इस तरह तृतीय अन्यथासिद्ध का 'अवश्यक्तृप्तनियतपूर्ववृत्ति से ही प्रकृत कार्योत्पाद मुमकिन होने पर तत्सइभूत प्रकृत कार्य के प्रति तृतीय अन्यथासिद्ध है' (देखिये पृष्ठ ८५) यह लक्षण भी असंगत है, क्योंकि उसके घटकीभूत आवश्यकत्व का समीचीन निर्वचन ही नामुमकिन है। किमको आवश्यक कहा जाय और किसको अनावश्यक कहा जाय ? इसका यथार्थ निर्णय नहीं किया जा सकता 1 दण्डादि को आवश्यक और दण्डत्वादि को अनावश्यक कहने में कोई तर्क नहीं है। इस तरह तृतीय अन्यथासिद्ध का लक्षण भी निर्दोष नहीं है 1 चतुर्घ और पंचम अन्ययासिद्ध का खंडन करने की तो कोई आवश्यकता ही नहीं है, क्योंकि तृतीय और चतुर्थ अन्यथासिद्ध अभित्र होने से तृतीय अन्यथासिद्ध के निरास से ही चतुर्थ अन्यथासिद्ध

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363