Book Title: Syadvadarahasya Part 3
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 343
________________ ८.७६ मध्यमस्याद्रादरहस्पे सपनः ३ - का.. सम्पावोनिमाविम्वादः * इत्यामनेकान्तवादं परेषामपि सम्मत्या प्रमाणयित्वा सम्प्रति वस्तुस्वरूपमाहुः →तेनेति। तेनोत्पादव्ययस्थेमसंभिन्नं गोरसादिवान् । त्वदुपज्ञ कृतधियः प्रपन्ना वस्तु वस्तुसत् ||१२|| -* जयलता - 'तदा मुक्तो न मुक्तश्च' ||३१|| इति पाशुपतब्रह्मोपनिपवचनम्य, 'उचक्षुर्विश्वतश्चक्षुरकर्गो विश्वतः कर्णोऽपादो विश्वतः पादोऽ. | पाणिः विश्वतः पाणिः । (भ.जा.२) इति भस्मजालोपनिषबचनस्य, नैव चिन्त्यं न चाचिन्त्यं नाचिन्त्यं चिन्त्यमेव च ।।५-६।। इति त्रिपुरातापिन्युपनिषदचनस्य च स्याद्वादसाधकत्वं स्फुटमेव । स्याद्वादानभ्युपगमे हि - इदमझानं समष्टिव्यष्टपभिप्रायणकमनेकमिति - (चे.सा.) इति वेदान्तसारवचनमप्यनुपपन्नं स्यात् । व्यवहारे ब्रह्मणो नानात्वं परमार्धतो ह्येकत्वमित्यभ्युपगमोऽपि तेषामनकान्तानुपातित्वमेव व्यक्ति । ततश्च सिद्धं सार्वपार्षदत्वं स्याद्वादस्येत्यलं विस्तरेण ||१|| द्वादशकारिकामवतारयति । इत्थमिति । सोपयोगित्वात्प्रथममत्र प्रभानन्दसूरिविवरणनुपदश्यते- 'हे भगवन् ! तेन कारणेन कृतधियः = कृतिनः त्वत्प्ररूपितमेव वस्तु वस्तुबुद्ध्या सत् = 'पारमार्थिकमिति पाक्न, प्रपन्नाः = अङ्गीकृतवन्तः । कधम्भूतं वस्त्वित्याह - उत्पादन्ययस्थेमसम्भिन्नं = उत्पादविनाशस्थितिसम्भवस्वभावम् । को भावः ? उत्पादादयः समुदिताः | सत्त्वं गमयन्ति, सत एव तद्भावात । न हि सर्वधाप्यसतस्तुरगङ्गादः केनचिदप्याकारणानुपाव्यायमानस्योत्पादादयो भवितुमर्हन्ति, तस्मादुत्पादादिमत्वं सत्त्वम । यदवच वाचकमुख्यः 'उत्पादन्यपत्रौव्ययुकं (वस्तु) सत्' । पा वा विगमइ वा धुवेइ वा' इति स्थितम् । तत्र द्रव्यपर्यायात्मकमिति भणनेन द्रव्यैकान्तपर्यायकान्तवादिपरिकल्पितविश्यब्युदासः । आत्मग्रहणेन चात्यन्तव्यतिरिक्तद्रव्यपर्यायवादिकणादयोगाभ्युपगतवस्तुनिरासः । यतः श्रीसिद्धसैनः (सम्मतित) दोहिं वि नाहिं नीर्य सत्यमुलूगण नह वि । मिन्छनं जं सर्वसयप्पहाणनगेण अनुननिरविक्खा ॥ (सं.त.३/४९) इति । अर्थत्यमाचक्षीथा: "न द्रव्यपर्यायात्मकं परमार्थसत् एकान्तनित्यानित्यवस्तुवदनक्रियाकारित्वात् । तेन च किम् ? यतोऽक्रियार्थी सर्वोऽपि विपश्चित । एतच्चार्थक्रियाकारित्वं नित्यानित्यात्मकेपि न घटासण्टमारोहते यतः 'प्रल 'भवेदोषः द्वयाभाव कथं न सः ? । तस्मादत्पादव्ययस्थममहिमाउनर्थक्रियाकारेत्वेन न वस्तुनि वास्तबी" इति चेत ! न र्बोत्तराकारपरिहारस्वीकारस्थितिलक्षगपरिणामेनास्य नित्यानित्यात्मकस्य वस्तुनोऽर्थक्रियोपपतेः, यतोऽस्मन्मते न कूटस्थनित्यस्वरूप| द्रव्यरूपं बस्तु नाप्येकान्तानित्यपर्यायरूपं, नोनयरूपं वस्तु येन पक्षद्वयभाविदोषावकाशशङ्का किन्तु स्थित्युत्पादश्ययात्मकं शबलं जात्यन्तरमंत्र वस्तु । तेन तत्तत्सहकारिमविधाने क्रमेण युगपदा तां तामर्थक्रियां कुर्वत्सहकारिकृतामुपकारपरम्परामुपजीवच जैन| मतानुसारिभिरनुधियते । ततः सिद्धमुत्पत्तिव्ययग्रीव्ययुक्तमर्थक्रिपाकारि वस्तु । ननु कथं वस्तुन्येकसामयिकमन्योन्यविरुद्धं परिकल्पयितुं न्याय्यमित्याशङ्कायां वदन्ति सूरयः गोरसादिवदिति । यथा गोरसे स्थायिनि पूर्वदग्धपरिणामविनाशोत्तरदधिभावोत्यादौ सम्भवन्तौ प्रत्यक्षादिप्रमाणबलेनोपलब्धौ, तौ च कथमहोतुं पार्येते ! पदुक्तं 'पयोव्रतो न दध्यत्ति न पयोऽत्ति दधिन्नतः । अगोरसन्नतो नोभे तस्माद्बस्तु बयात्नकन् । १।। तथा 'घदमौलिसुवर्णार्थी नाशोत्पतिस्थितिष्वलम् । शोकप्रमोदमाध्यस्थां जनो याति संतकम् ।। यथा चैकस्या अङ्गले: स्थायिन्याः पूर्वस्थितिसरलभावाभावो चक्रनासम्भवश्च । एवं त्रिभुवनभवनादरविवरवर्तिपदार्थसाथै उत्पादव्ययध्रौव्यभावं पश्यन्तु शेमुषीमुख्याः । ततः सिद्धं त्रयात्मकं बस्तुतत्त्वम् । तथा च प्रयोगः विवादास्पद वस्तु नित्यानित्य - सत्त्वासत्व-सामान्यविदोषाभिल्लाप्यानभिलाप्यात्मकं तथैवाऽस्खलत्प्रत्ययन प्रतीयमानत्वान । यद् यथैवा स्वलत्प्रत्ययेन प्रतीयमानं तनथैव दुष्टम, गधा घटी घटरूपतया प्रतीयमानो घट व न पटः । तथव चास्खलत्प्रत्ययेन प्रतीपमानं वस्तु । तस्मान् नित्यानित्याद्यात्मकम् । न चात्र स्वरूपासिद्धो हेतुः, तथैवास्खलत्यत्ययेन प्रतीयमानत्वस्य सर्वत्र वस्तुनि तिष्ठमानत्वात् । न हि स्वरूप-पररूपाभ्यां भागभावात्मकत्वेन द्रव्यपर्यायरूपादिभिः नित्यानित्या चरण कारिका की व्याख्या. इत्य । इस तरह १ से १५ कारिका पर्यन्त परमतनिराकरणपूर्वक एवं परवादियों की भी सम्मतिपूर्वक अनेकान्तवाद को प्रामाणिक = सातान्त्रिक सिद्ध कर के अर मूलकार श्रीमद् गीतरागस्तोत्र के अष्टम प्रकाश की चरम कारिका मे वस्तुस्वरूप को बताते हैं । कारिका का सामान्य अर्थ निम्नोक्त है। हे वीतराग ! इस कारण से प्रेक्षावान लोग आपसे स्वीकृत पारमार्थिक वस्तु का, जो उत्पाद-व्यय-प्रीव्यसंमिलित है, |स्वीकार करते हैं, जैसे कि गोरसादि ॥१२॥

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363