________________
* अध्यात्मापनिषदादिसंबादः प्रभाकरादयो मीमांसकास्तु प्रायशोऽनेकान्तवादात्स्वयमेव न पराहमुखा इति न तेषां पृथक्सम्मत्यनुक्त्या न्यूनत्वम् । वेदान्तिनोऽपि ब्रह्मणो बन्दत्वाबदत्वमाचक्षाणा व्यवहारे च भहमतानुपातिनो न स्यादादपराहमुखा इति न तेषामपि पृथक्सम्मत्यजुक्त्या न्यूनत्वमित्यवधेयम् 1990
* जयलता - ननु मीमांसकादीनां पार्थस्पेण स्याद्वाद सम्मन्यदर्शनात्स्याद्वादस्य सार्चतान्त्रिकत्वं न स्यादित्याशङ्कायामाह - प्रभाकरादयः मीमांसका इति । त्रिपुटीप्रत्यक्षवादी प्रभाकरमिश्री गुर्वपराभिधानोऽनमितेः मितिमातृभागे प्रत्यक्षत्वं मेयांशे च पराक्षचं वदन्नानकान्तं प्रतिक्षिपति 1 कमारिलभट्ट-मरारिमिश्री मीमांसको वस्तुनो जातिव्यक्त्युभयात्मकत्वं प्रतिपादयन्तो न स्वाद्वादमपक्षिपन्तः । वयोऽप्येत मीमांसकाः प्रायशोऽनेकान्तवादात्स्वयमेव न पराङ्मुखा इति न तेषां पृथक्सम्मत्यनुक्त्या न्यूनत्वम् । तदुक्तं श्रीप्रभानन्दसूरिणापि साक्षेपीत्तरम् - 'ननु ताधागतादीनामुपपत्त्या साम्मत्यं चार्वाकस्य तु वराकस्योपेक्षामुपक्षिप्तवान् । तदन भीमांसामांसलमतेर्मीमांसकस्य किमिति कामपि चर्चा नाकरांदाचार्यः ? उच्यते, समम्तमतविक्षेपण स्वयमच प्रकारान्तरेणाकान्तमतं प्रतिष्ठमानं तं प्रति प्रतिपत्त्युपपत्तिः पिष्टमेव पिनष्टाति नास्ति पर्यनुयोगावसरः । ततः सिद्धं सर्वमनसम्मतमनेकान्तम' (बो.वि.पृ. ९८) इति । वेदान्तिनोऽपि ब्रह्मणः वद्धस्वावद्धत्वमाचक्षाणाः = परमार्थनाऽबद्धत्वं व्यवहारण च बद्धत्वमिप्ति बदन्तः व्यवहारे च भट्टमतानुयायिनः 'व्यवहारे भाट्टमतमि ति वचनात स्याद्वादापसड़मुख- कुमारिलानुयायित्वेन तेऽपि बाहुल्येन न स्यादादपराङ्मुखा इति तेपामपि = वंदान्तिनामपि पृधरसम्मत्यनुक्त्या न न्यूनत्त्वम् । तदुक्तं प्रकरणकृनैव अध्यात्मोपनिपदि 'प्रत्यक्षं मितिमात्रा मेयांशे तद्विलक्षणम । गुरुनि बदन्त्रक मानेकान्तं प्रतिक्षिपेत् ।। जातिव्यक्त्यात्मकं वस्त वदन्ननुभवोचितम् । भट्टो वाऽपि मुरारिर्वा नानेकान्तं प्रतिक्षिपेत् ।। अबद्धं परमार्थेन बद्धं च व्यवहारतः त्रुवाणो ब्रह्म वेदान्ती नानेकान्तं प्रतिक्षिपेत् ॥ वाणा भिन्नभिन्नान्नियभेदव्यपेक्षय 1 प्रतिक्षिपयनों वेदाः स्याद्वादं सार्वतान्त्रिकम् ।। (अ. उप. १/१८-५ इत्युपलक्षणमुपनिषदादीनाम तेषामपि स्थाद्वादसायकत्वात् । तथाहि 'सच त्यच्चाभवत् । निरुक्तश्चानिरुक्तञ्च । निलयनं चानिलयन च । विज्ञानं चाविज्ञानं च । सत्यं चासन्यं च सत्यमभवत् (ते. उप. २/६) इति तैत्तिरीयोपनिपचनस्य . "तस्यव स्पात्पदवित्तं विदित्वा न लिप्यते कर्मणा पापनति । (न. उप. ४/५/२३) इति बहदारण्यकोपनिषद्वचनस्य त्वमेव सदसदात्मक: त्वमेव सदसद्धिलक्षणः' (वि.म. १/२) इति त्रिपाद्विभुतिमहानारायणोपनिषद्वचनस्य, 'सोन्हं नित्यानित्यो व्यकाव्यको ब्रह्माऽहं' (अ.उप.१) अयर्वशिरउपनिषदचनस्य 'मुक्तिहानाऽस्मि मुका-स्मि मंक्षहीनो सम्यहं सदा' (म.उप. ३/२२) इति मैत्रेय्युपनिपतचनस्य, 'न बहि:प्रज्ञं नान्तःप्रज्ञं नो भयतः प्रज्ञं नाप्रज्ञं न प्रज्ञानघन' (श्री.रा. उप. १) इति श्रीरामोत्तरतापिन्युपनिपचनस्य, 'अस्य सत्वमसत्वश्च दर्शयति सिद्धत्वासिद्धत्वाभ्यां स्वतन्त्रास्वतन्त्रत्वेन' (न.उप. ९) नृसिंहोत्तरतापनीयोपनिपद्वचनस्य, बन्धमोक्षस्वरूपात्मा बन्धमाक्षविवर्जितः । द्वैताद्वैतस्वरूपात्मा द्वैताद्वैतविर्जितः ।।४-६६॥ इति तेजोबिन्दपनिपद्वचनस्य, दिवा न पूजयेद्विष्णु, रात्री नैव प्रपूजयेत् । सततं पूजयद् विष्णु दिवारात्री न पूजयेत् ।।१---|| शाण्डिल्योपनिषद्वचनस्य, 'शुद्ध सदसतामध्ये पद बुद्धयाऽवलम्ब्य च । सबायाभ्यन्तरं दृश्यं मा गृहाण विमुञ्च वा' ।।५-१७२।। इति महोपनिषद्वचनस्य,
प्रभा. । यहाँ यह शंका हो सकती है कि - "मुलकार श्रीमद् हेमचन्द्ररिजी महाराजा ने चौद्ध-नैयाविक वैशेपिक - सांख्य की अनेकान्तबाद में सम्मति दी और नास्तिक की सम्मति की उपेक्षा की है, वह तो ठीक है। मगर प्रभाकर आदि मीमांसकों की और वदान्ती की स्याबाद में संमति का प्रदर्शन करना तो रह ही गया । इसलिए यहाँ न्यूनता दोष उपस्थित होता है' - मगर वह संगत नहीं है, क्योंकि प्रमिति-प्रमान अंदा में सब ज्ञान को प्रत्यक्ष एवं मयांश में अनुमिति आदि को परोक्ष माननेवाला मीमांसक प्रभाकरमिश्र एवं वस्तु को जाति व्यक्ति उभयात्मक माननेवाला मीमांसकमूर्धन्य कुमारिलभट्ट तथा मुगरिमिश्र तो अनेकान्तबाद से स्वयं ही पराङ्मुख नहीं है । इसलिए उनकी पृषक सम्मति दिखाने की कोई आवश्यकता नहीं है । अतएव मीमांसकों की म्यादाद में स्वतंत्र सम्मति न बताने पर भी न्यूनता दोष नहीं है । इस तरह वेदान्ती भी ब्रह्मतत्व को परमार्थ से अबद्ध एवं व्यवहार से गडू मानते है नया व्यवहार में कुमारितभट्ट के, जो स्पाहादसन्मुख है, मत का म्वीकार करते हैं । अतएव वे भी स्वयमेच स्थाबाद के सन्मुख हैं। इसलिए वेदान्ती की भी पृथक् सम्मनि न बनाने पर भी न्यूनना दोप की आपत्ति नहीं है। इस बात पर ध्यान देना चाहिए । इस तरह ११ वी कारिका की व्याख्या समाम होती है ॥१३॥