Book Title: Syadvadarahasya Part 3
Author(s): Yashovijay Upadhyay,
Publisher: Divya Darshan Trust
View full book text
________________
MG
परिशिष्ट-१ मध्यमस्याद्वादरहस्ये स्पष्टीकृता अर्थविशेषाा: १. अवगाहना हि न संयोगदानमुपग्रहो वान्यसाधारणत्वात् किन्त्वाधारत्वपर्यायः __ आभिमुख्येन ग्रहणं मुख्यत्वं, तद्विपरीतत्वमुपसर्जनत्वम्
उपयोगश्वोपलिप्सोराभोगकरणं इति विशेषावश्यकवृत्तौ ४. एकशेषस्थले तु वस्तुतः पदान्तरस्मरणमेव कल्प्यम्
२८७ ५. एकदोभयतात्पर्यग्रहे एकपदादेकदोभयबोधास्वारस्यनिर्वाहाय 'सकृदुच्चरिते' त्यादिनियमो युक्तः २१६ ६. ऋजुसूत्रनये उपादेयक्षण एवोपादानप्रध्वंसः ७. क्षयश्चात्राकर्मक्षये) स्वसमानाधिकरणतज्जातीयपर्यायप्रागभावासमानकालीनस्तत्पर्यायध्वंसो. न तु ४५५
सर्वथाभावः कृतस्य-कुम्भकारादिप्रयत्नस्य नाश:= उपधानाव्याप्यत्वम, अकृतस्य = कुम्भकारादिप्रयत्ना भावस्य१११
आगमः= अनुपधानाव्याप्यत्वम् ९. तत्तदर्थस्वरूपपरिणामपरिणतपदबोध्यतावच्छेदकरूपवत्वंतत् (अनभिलाप्यत्वम् १०. मोहक्षोभविहीनो ह्यात्मनः परिणामः शुद्धः स एव हि चारित्र्यशब्दवाच्यः ११. न चैवं मोक्षेऽ प्यनुजिघृक्षापत्तिः जिननामकर्मोदयसाचिव्यादेव तत्प्रवृत्तेः १२. नन्वत्र किं कारणत्वमिति चेत् नियतान्वयव्यतिरेकव्यंग्यः परिणामविशेषः ।
८३४ १३. योग्यताविशेषश्च तदंशे ज्ञानावरणकर्मक्षयोपशमः १४. व्यवहारनये तु घटोत्तरकालवर्त्तिमृदादिस्वद्रव्वं घटप्रध्वंसः १५. वस्तुतः सामान्यत एक' चक्षुषजन्नी योग्यताऽ परा च तमःसंयुक्तचाक्षुषजननी
३५२ १६. विधिमुखप्रत्ययवेद्यत्वं सत्त्वं, निषेधमुखप्रत्ययवेद्यत्वं चासत्त्वम् १७. द्वयं न विरुद्धं = न परस्परानधिकरणाधिकरणम्
४६५ १८. प्राच्यादिविभागेन कथश्चिद्विभित्रा प्राच्यप्रतिभ्योभयाधारत्वेन कथाञ्चिदेका चाकाशात्मिकैव दिगिति । ६९३ १९. समनियताभावस्त्वेक एव । २०. स्वभावो हि स्वद्रव्यगुणपर्यायानुगतं स्वरूपास्तित्वम्
१७८ २१. 'सर्वे सर्वार्थवाचका' इत्यभ्युपगमेनैकया शक्त्याप्येकपदस्यानेकार्थबोधकत्वात्
२९७ २२. साहश्यं न तद्भित्रत्वे सति तद्गतभूयोधर्मवत्त्वं, किन्तु तद्वृत्तिधर्मेकधर्मवत्त्वम्। २३. एकत्वं च संग्रहनयार्पणार्पितबुद्धिविशेषविषयत्वम्। २४. संकेतो हि तपश्चरणदानप्रतिपक्षमावनावज्ञानवरणक्षयोपशमभिव्यञ्जकतयोपयुज्यते न तु
शब्दार्थसम्बन्धतया। २५. भगवतां मोहाभिव्यक्तचैतन्यविशेषरूपाया इच्छाया असत्त्वेपि
तदनभिव्यक्तचैतन्यविशेषरूपानुजिघृक्षादिसत्त्वमविरुद्धम् ।
..
.

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363