Book Title: Syadvadarahasya Part 3
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 341
________________ ८:५४ मध्यमस्याद्वादरहस्य खण्डः ३ . का.११ * पक्षधरमिश्रमतनिराकरणम् ** यजकत्वमिति पक्षधरीमियमतं निरस्तम्, एवं हि दण्डत्वादेः स्वरूपतो निरखधित्वे कार्यापेक्षया च सावधित्वे शबलवस्त्वभ्युपगमणसहादिति । लेकालव्यवस्थायां विस्तरो ज्ञातव्यम् ।। -* गया - तात्वेन यदादिप्रतियोगिकत्वात, जाते: म्हात एव निष्प्रतिभागिकत्वोपगमात् कारणतातनावच्छंद्यता स्वरूपनश्चावच्छेदकता; अभेदेऽपि भित्ररूपेणावच्छेद्यावच्छेदकभावोपगमे क्षतिविरहादिति पक्षधरमियमतं निरस्तमः एवं हि प्रदर्शितरीत्या दण्इत्दादेः कारणतावच्छेदकस्य कारणनात्वे स्वीकृते सति जाते: स्वरूपती निरवधित्वे = निष्प्रतियोगिकत्वे. कार्यांपेक्षया सावधित्व = कारगतात्वन कार्यप्रतियोगिकत्चे शबलवस्त्वभ्युपगमप्रसङ्गात् । एतटाकरणकाररचितायां अनेकान्तव्यवस्थायां जैनतापराभिधानायां 'व्यवहारे सावधित्वं स्वरूपतस्तु निरवधित्वमिति नायं दोष इति चेत् ? न. चवह्नन्याविशेषे व्यवहाराविशेषात्. अन्यथा केवलभूतलज्ञानादेव प्रतियोगिज्ञानादिनाऽभावव्यबहारसमर्थको मीमांसक एव विजयत । किश्चैवं घटबद्दण्डत्ववान दण्ड' इति ज्ञानात् दण्डी बटकारणमिति व्यवहारापतिः, अनन्यधासिद्धेत्यादिज्ञानजनिततादशज्ञानत्वेन नाझव्यवहारहेतुत्वे व गौरवं घटकारणतात्वेन तज्ज्ञानस्योक्तव्यवहारहतत्वे च कारणतात्वमधिकमभ्युपगन्तव्यं स्यात् । किञ्चै दण्डत्वादिस्वरूपाया दण्डादिनिधकारणताया अनुगतत्वोक्तावपि घटसमवेतनाशादिकार्यनिरूपितघरनाशादिकारणतापाः कथमनुगतत्वं ? घटनाशत्वस्यानुगतस्याभावात् ।। तत्राग्यखण्डोपाधिनानुगमस्वीकारे व्यक्तीनामेव कश्चिदनुगतत्वं स्वीक्रियता, एकस्यैव वस्तुनो व्यावृमिहदयपेक्षया व्यावृत्ततस्यानुवृत्तिबुद्यपेक्षया चानुगतत्वस्य सम्भवात् । विषयभेदं विना बुद्धिभेदी नापपद्यत इति चेत् । कारणत्व-कार्यत्वयोरपि नुल्यमेतत् ॥ तस्मास्यज्यतां बाऽतिरिक्तसामान्यविशेषवादः स्वीक्रियतां वा कारणत्वकार्यत्वादिकमण्यतिरिक्तमिति दुरुनर प्रतिबन्दिनी' (अ.व्य.प्र. १७) इत्यादिको विस्नरी ज्ञातव्यः । किञ्च कारणत्वस्यानन्यथापिनियतपूर्वनितायछंदकधर्मबन्न प्रतिबन्धकाभावस्य तनदव्यक्तित्वन हेतुत्वापतिरिति महागारबम । न च कारणत्वस्यानिरिक्तत्वे दण्डत्यादेः घटानिनियतपूर्वनिनानबछेदकत्वगरपि ताप्यण घटादिजनकत्वस्यापि प्रत्ययापत्तिरिति वाच्यम, तादयण कारणनग्रहे तपर्मिक-पटादिनियतपूर्वनितावच्छेदकत्वनिश्चयस्य हेतल्यान । न चैबमावश्यकतया तदेवास्तु कारणत्वमिति वाच्यम्, घटादिकार्यस्वानुपस्थित्तावपि 'दण्डः कारणं न वा ? दण्डः कारणं' इत्यादिप्रनीत्यनुरोधेनैवातिरिक्तस्य तस्योपयत्वान् । एतेन कारणत्वस्यातिरिक्तले दण्डादौ सर्वदा तत्प्रत्यक्षापनिः । न चानन्यथासिद्धतं सात्यादिधर्मस्तदव्यञ्जकः इति वाच्यम्. नादृवाधर्मज्ञानरयावक्ष्यकल्वे तस्यैव कारणताग्रहरूपत्वौचित्यादिति मुक्तावलीप्रकाशकारवचनं निरस्तम्, गोत्यादिजातेएयेवमुच्छेदप्रसताच । न हि सस्नलालककल्रविषणाद्यज्ञानशापां 'अयं गौः' इत्येवं गोत्वप्रकारकं ज्ञानं भवितुमर्हति । अतांश्चयवसंस्थानज्ञानस्यावश्यकत्वे तस्यैव गोत्वादिज्ञानरूपौचित्यात अतिरिक्तं गोत्वं न सिध्येत ।। कार्यान्वयव्यतिरेककालपूर्वकालान्चयन्यतिरेकशालित्वं कारणत्वमिनि कश्चिन् । नदान, आत्मादी सुखादिकारणं प्रागभावाप- || व्यतिरेकासंभवनाव्याप्त्यापत्तेः । अनन्यधासिद्धनियतपूर्ववृत्तित्वं कारणत्वनिति यथाश्रुनं त्वसमीचीनम, विशेषणविशध्यभात्र विनिगमनाचिरहेगोभयोस्नथावं गौरवादिति दिक् । पतन, । कारणता के विषय में पक्षधरमिश्र का यह कथन है कि -> 'दण्ड आदि में रहनेवाला दण्डत्त्व आदि ही घटकारणना है । अन्पचासिद्धनियतपूर्ववृत्तिता तो घटादिकार्यसम्बन्धिविधया उमीकी व्यंजक है । मतलब यह है कि दण्डत्वानि जातिस्वरूप है और जाति स्वरूपतः निष्प्रतियोगिक होती है। फिर भी कारणतान्वेन रूपेण दण्टत्वादि जाति घटादिकायप्रतियोगिक होती है । इसलिए कार्यसम्बन्धिविधया दण्डत्यादि का व्यंजक अनन्ययासिनियतपूर्ववृत्तित्व हो सकता है । अतएव केवल दण्ड को देख कर घटनियतपूर्ववृतिता का दण्ड में भान न होने पर दण्ड में घटकारणता का भान नहीं हो सकता है - मगर यह कथन भी सर्वकारणानुगत एवं अतिरिक्त परिणामविशेषात्मक कारणता के स्वीकार से निरस्त हो जाता है। दूसरी बात यह है कि इस तरह दण्डत्व मादि को स्वरूपतः निरवधि और घटादि कार्य की अपक्षा सावधिक मानने पर नो शबल वस्तु के स्वीकार की नैयायिकमत में आपत्ति आयेगी। मतलब कि नब अनिच्छा से भी स्याद्वाद का स्वीकार नैयायिकमत में प्रसक होगा । यहाँ जो कहा गया है वह तो नगण्य है। इस विषय का विस्तार से निरूपण तो प्रकरणकार से रचित अनेकान्तव्यवस्था में प्राप्य है . ऐसी यहाँ सूचना मिलती है। ज्यूजतापोष जामुमणि

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363