Book Title: Syadvadarahasya Part 3
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 345
________________ ८.७८ मध्यमस्पानादरहस्ये खण्डः ३ . का.५५ विष्कम्भकम प्रबाहक्रमस्वरूपविद्योतनम * थैव हि द्रव्यवृत्ते: सामस्त्येनैकस्या अपि प्रवाहकमग्रवृतिवर्तिनः सूक्ष्मांशा: परिणामाः । यथा | च प्रदेशानां परस्परख्यतिरेकनिबन्धी विधA (धा परिणामानां परस्परख्यतिरेकनि|बन्धन: प्रवाहकमोऽपि । यथैव च ते प्रदेशा; स्वस्थाने स्वरूप-पूर्वरूपाभ्यामुत्पनोच्छमत्वा त्सर्वत्र परस्परानुस्यूतिसूभितकवास्तुतयानुत्याप्रलीनत्वाच्चोत्यत्तिव्ययधौव्यत्रितयात्मकमात्मानं | बिशति तथैव ते परिणामा: स्वावसरे स्वरूप-पररूपाभ्यामुत्पनोच्छत्वात्सर्वत्र परस्परानुस्यूतिसूरितैकग्रवाहतयाऽनुत्पमप्रलीनत्वाच्चोत्यत्तिव्ययधौव्यत्रितयात्मकमात्मानं बिभति । -* गयला * क्रमेण प्रवृत्तिशालिनोऽन्चयिनः सूक्ष्मांचाः = अविभाज्यभागाः स्कन्धद्रव्यसम्बद्धाः सन्तः प्रदेशा इति भण्यन्त नधैव हि द्रव्य. वृत्तेः = एकद्रव्यानुयोगिकविच्छिन्नान्वयसन्ततः सामस्त्येन = समूहापेक्ष्या एकस्या अपि प्रवाहक्रमप्रवृत्तिवर्तिनः = कालिकक्रमेणान्वयशालिनः सूक्ष्मांशाः परिणामा इनि भण्यन्ते । यथा च एकस्मिन् द्रव्यवास्तुलक्षणेऽधिकरपेऽन्वयिनामपि प्रदेशानां | परस्परब्यतिरेकनिवन्धनः = सन्योन्याभावनिमित्तक व विष्कम्भक्रमः = दैशिकक्रमः तथा एकस्यामेय निरुक्तद्रन्यवृत्ती अन्च पिनामपि परिणामानां परस्परन्यतिरेकनिबन्धनः = इतरेतराभावप्रयुक्तः प्रचाहक्रमोऽपि = कालेकक्रमोऽपि । यथा सिंहपश्चानन-चनकेसरि-मृगारि-पशुपतीनां परम्पराऽभिन्नानां दैशिकक्रमण विद्यमानत्वं न सम्भवति तथंकद्रव्यप्रदेशानां मिया भेदे सति देशिक्क्रमेण वृत्तित्वं न सम्भवति । अतः प्रदेशानां विष्कम्भक्रमप्रवृत्तिवर्तिनां अन्योन्याभावोऽनिराकार्य एव, विष्कम्मक्रमप्रवृत्तिवृनित्वस्य तदन्याप्यत्वात् । एवमेवातीतानागतवर्तमानकालीनानां परिणामानां मिथोडभेदे कालिकक्रमेण प्रवतमानत्वं न सम्भवति, पूर्व तेषां तनत्प्रवृत्तिसमर्थत्वे कृत्स्नप्रवृत्तीनां पूर्वमंत्र सम्भवेन तदुत्तरकालमर्थक्रियाकारित्वाभावेनासत्त्वापत्तेः । पूर्व तेषामसमर्थत्वे पश्चाच्च समर्थत्व सिद्ध एव तेषां मिधा भेदः । अत: कालिकक्रमण प्रवृतिशालिनां परिणामानां मिधा भेदोऽनाबिल एवं । यधैव च ते = विष्कम्भक्रमप्रवृत्तिवर्निनः प्रदेशाः स्वस्थाने = स्वीयदेशिकाधिकरणतावच्छन्दकावच्छेदन स्वदेश स्वरूप| पररूपाभ्यां उत्पनीच्छन्नत्वात् = स्वरूपेणोत्पन्नत्वात् पररूपण व विनष्टत्यात त्या सर्वत्र = स्वीयदैगिका नवच्छेदकोभयावच्छेदन परस्परानुस्यूतित्रितेकवास्तुतयः = इतरेतरानुबंधलक्षणसूत्रग्रथितकवास्तुत्वन अनुत्पन्नालीनत्वाच = अजातत्वादध्वस्तत्वाच्च उत्पत्ति-व्यय-प्रीव्यत्रिनयात्मकमात्मानं चिभ्रति । तेषां प्रदेशानां सर्वत्राञ्चयविनि नेतरेतरानुगमसूत्रितकवास्तुतात्पनत्वं विनष्टत्वं वेति तदपेक्षया स्थैर्य न बाधितुं शक्यम्, तेषां स्वदेदो एव निरुक्तरूपणोत्पन्नत्वाद् विनष्टत्वाच्च । एकवास्तुत्वञ्चोतसादविनिपातप्रतियोगितानवच्छेदकमेव । पथारपेक्षाभेदन तेषां त्रितयात्मकत्वमनपायमंच नर्थव ते = प्रवाहक्रमप्रवृत्ति. वर्तिनः परिणामा अपि स्वावसरे = स्वकाले स्वरूपपररूपाभ्यामुत्पन्नाच्छन्नत्वात् स्वरूपणोपजातत्यान्पररूपेण च विलीनत्वात् सर्वत्र सर्वदा = सर्वकाले परस्परानुस्यूतिसूत्रितैकप्रवाहतया = मिथो नुवृत्तिलक्षणसूत्रगुम्फितद्रव्यान्योगिकाविच्छिन्नान्चयसन्तानतया, अनुत्पन्न प्रलीनत्वाच = उत्पादविनाशाप्रतियोगित्वच उत्पत्तिव्ययध्रौव्यत्रितयात्मक आत्मानं विभ्रति। निरुक्तकप्रवाहतया एक होने पर भी देशिक क्रम से प्रवृत्ति में रहनेवाले उसके अनेक सूक्ष्म अंश होते हैं, जिन्हें प्रदेश कहते हैं । अवयवी में अनेक अवयव एक काल में युगपत् रहने पर भी देश की अपेक्षा क्रम से ही रहते हैं एवं प्रवृत्ति करते हैं। ठीक इसी तरह द्रव्यवृत्ति = एकद्रव्यान्वयसंतान भी सर्वात्मना एक होने पर भी प्रवाहक्रम = कालिकक्रम में प्रवृत्ति में रहनेवाले उसके अनेक सूक्ष्म अंश होते हैं, जिन्हें परिणाम कहते हैं। जैसे एक ही आत्मान्वयसंतान के मनुष्य, देव, नारक आदि परिणाम काल की अपेक्षा से क्रमिक प्रवर्तमान होते हैं। जैसे परस्पर भिम होने की वजह एक द्रव्य के प्रदेशों में विष्कम्भक्रम - ! दैशिकक्रम होता है ठीक वैसे ही परस्परभेद होने की वजह एक अन्य के परिणामों में प्रवाहक्रम = कालिकक्रम होता है। जैसे परस्पर भित्र प्रदेश स्वदेश में स्वरूप से उत्पन होते हैं एवं पूर्वरूप - पूर्वावस्था से निवृत्त होते हैं मगर सर्वत्र = सर्वदेश में = संपूर्ण द्रव्यवास्तु में परस्परानुवेधस्वरूप सूत्र से ग्रधित एकद्रव्यवास्तुविधया न तो वे उत्पत्र होते हैं और न तो वे निवृत्त होते है अर्थात् भून होते हैं। इस तरह वन्य के प्रदेश उत्पाद-व्यय-प्रीव्यत्रितयात्मकता को धारण करने हैं। ठीक इसी तरह पूर्वोक्त परिणाम भी अपने काल में स्वरूप से उत्पन होते हैं एवं पररूप से विनष्ट होते हैं. मगर सर्वत्र सर्वदा परस्परानुवृतिस्वरूप एक सूत्र से गुम्फित एक प्रवाहात्मना सदा विद्यमान होने से न तो उत्पन होते हैं और न तो विनष्ट होते हैं। इस तरह प्रक द्रव्य के परिणाम भी उत्पाद-व्यय-धौन्यत्रितधात्मकता को धारण करते हैं। पूर्वप्रदेश का उच्छेदन ही वास्तु का सीमान्त है और वही उत्तरोत्पादात्मक = उत्तर प्रदेश की उत्पत्तिस्वरूप है तथा वही परस्परानुवेधात्मक सूत्र

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363