Book Title: Syadvadarahasya Part 3
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 348
________________ *स्याद्वादकल्पलता सम्मतितर्कवृत्तिसंवादः द्रव्यस्य स्थितिकाल एव च पर्यायाणामुत्पत्तिनाशसम्भवान क्षणभेदोऽपीति परमसमयामृतास्वादोद्वारः । ___ इत्थश्च सर्वेषामेव द्रव्याणां एकस्वभावत्वेऽम्ययं कश्चिदविशेषो यदिह प्रगलजीवद्रव्ये एव परपरिणामाद वैचित्र्यमनुभवत: । भवन्ति हि यथा परमाणवः स्निग्धपक्षत्वादिविशेषेण परस्परमेकीभवन्तो व्दयणुक-त्र्यणुकादिसमानजातीयद्रव्यपर्यायभाजो रागन्देषादिप्रवृत्तिपार * जयलता * | स्यमानत्वात् प्ररन्धेन चोत्पद्यमानत्वात् । बिगच्छतोऽपि देशेन विगतत्त्वात् देशेन च विगमिष्यत्वात् प्रबन्धेन च विगच्छत्त्वान् । तिष्ठतोऽपि देशेन स्थितत्वात देशेन च स्थास्यत्वात प्रबन्धेन च तिष्ठन्वादिति । एकस्वरूपत्वाद द्रव्यादर्धान्तरभूतादी कालाश्चैते विशिष्टाः सन्तो मित्रप्रतियोगिविशिष्टा वा कुशूलनाश-घटोत्पाद-मृत्स्थितीनामेककालत्यादिति ततोऽनर्थान्तरभूता अपीति । एवञ्चोत्पादादित्रयेण त्रैकाल्येन भेदाभेदाभ्यां भङ्गसन्ततिद्रव्यस्य भावनीया सूक्ष्मधिया, त्र्यात्मक-त्रिकालात्मकतयाऽनन्तपर्यायात्मकत्वादेकवस्तुनः (शा.वा. ७-१) इति व्यक्तं स्याद्वादकल्पलयाप्ताम् । तदेवाह-द्रव्यस्य स्थितिकाले एच च पर्यायाणामुत्पनिनाशसम्भवान क्षणभेदोऽपि उत्पत्ति-व्यय-धोब्याणां त्रयाणां इति परमसमयामृतास्वादोद्गारः । यथैकैकमपि उत्पन्नादिकालत्रयेण त्रैकाल्यं प्रतिपद्यते तथा विगच्छदादिकालनयेणाऽपि उत्पादादिरेककः त्रैकाल्यं प्रतिपद्यते। तथाहि • यथा यद् यदैवोत्पद्यते तत्तदेवोत्पन्नमुत्पत्स्यते च । यद् यदैवोत्पन्नं तत्तदैवोल्पद्यते उत्पत्स्यते च । यद् यदैवोत्यत्स्यते तत्तदेवोत्पद्यत उत्पन्नञ्च । तथा तदेव यदतपद्यते तत्तदैव विगतं विगच्छद् विगमिष्यच्च । तथा यदेव यदैवोत्पत्रं तदेव तदैव विगतं विगच्छद विगमिष्यच । तथा यदेव यदैवोत्पत्स्यते तदेव तदैव विगतं विगच्छद् विगमिष्यच्च । एवं विगमोऽपि त्रिकाल उत्पादादिना दर्शनीयः । तथा स्थित्यापि त्रिकाल एव सप्रपश्च: दर्शनीयः । एवं स्थितिरपि उत्पाद-विनाशाभ्यां सप्रपञ्चाभ्यामेकैकाभ्यां त्रिकाला प्रदर्शनीयेति द्रव्यमन्योन्यात्मकतथाभूतकालनयात्मकोत्पाद-विनाश-स्थित्यात्मकमिति सम्मतितर्कटीकाकारः । ननु तथापि गगनादीनां कथं त्रैलक्षण्यं घटाकोटीमाटोकेत ? उच्यते, ताबद् आकाइ धर्माधर्माणामवगाह-गति-स्थित्याधारत्वं नतदनाधारत्वस्वभावप्राक्तनावस्थाध्वंसमन्तरेण सम्भवति । प्रयोग-विमसात्मकमूर्तिमद्न्यानारब्धत्वन गगनधर्माधर्मास्तिकयानां अवगाहकगन्तृस्थातृद्रव्यसन्निधानतोऽवगाह-गति-स्थितिक्रियात्पन्नेरनियमेन स्यात्परप्रत्यय:, मूर्तिमदमूर्तिमदवयवद्रव्यद्वयोत्पाद्यत्वादव - गानादीनां वैनसिक उत्पादः स्यादैकत्विक: स्यादनकत्विकश्च । आकाशत्वादिना उत्पादश्ययाऽप्रतियोगित्वाद् प्रौव्यम् । ततः सिद्धं तेषां त्रैलक्षण्यम् । इत्यश्च निरुक्तयुक्त्या सर्वेषामेव द्रव्याणां उत्पादत्र्ययध्रौव्यात्नके एकस्वभावत्वे अपि अस्ति अयं कश्चित् चिशेपः वैलक्षण्यं यत् = यस्मात् कारणात् इह = जगति पुगलजीवद्रव्ये एव परपरिणामाद् वैचित्र्यमनुभवतः । तदेव समर्थयति - भवन्ति हि यथा परमाणवः स्निग्धरूक्षत्वादिविशेषेण । तदुक्तं 'गिद्धस्स णिद्रेण दुराहिएण लुक्खस्स लुक्खेण दुराहिएण । गिद्धस्स लुक्षेण उ एड बंधी जहणबजे विसमे समे वा' ।।इति । परस्परमेकीभवन्तः = अन्योन्यानुबेधमाश्नयन्तः व्यणुकत्र्यणुकादिसमानजातीयद्रव्यपर्यायभाज इति। इदमत्रावधेयम् - परमाणुकारणनाबादिन: सौगत-नैयायिक-स्याद्वादिनः । तत्र सौगतनैयायिकाश्च परमाणन अपरिणामिनो वस्तुतः दून्य की स्थिति अवस्था में ही पर्यायों की उत्पत्ति और नाश का सम्भव होने से उत्पाद-व्यय-ध्रौव्य में क्षणमेव = कालभेद भी नहीं है, जिसकी वजह कालभेद से तीनों में सर्वथा भेद की सिद्धि हो सके . यह परम जैनाममस्वरूप अमृत के आस्वाद का रम्य उदार है। मा विशेष द्रव्य में विशेष का प्रदर्शन इत्थश्च । उपर्युक्त विचारसरणी से यह फलित होता है कि सब द्रव्य उत्पाद-ज्यय-प्रौव्य त्रितपस्वभाववाला है। धर्मास्तिकाय, अधर्मास्तिकाय, आकाशास्तिकाय, पुद्रलास्तिकाप, जीवास्तिकाय एवं काल - इन छ द्रव्यों में एक स्वभाव होने पर भी उनमें कुछ विशेषता भी जरूर है, जिसकी वजह पुद्गलबन्य एवं जीवच्य ही परपरिणाम से वैचित्र्य का अनुभव करते हैं, न कि धर्मास्तिकाय आदि चार द्रव्य । जैसे कि स्निग्ध-रूक्षत्वादिविशेप से परस्पर एक = संमिलित बनते हुए परमाणु ही व्यणुक,

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363