________________
1.७०
* वास्तुसीमान्त तिसीमान्तस्वरूपप्रकाशनन * यथैव च य एवं पूर्वप्रदेशोच्छेदनात्मको वास्तुसीमान्तः स एव हि तदुत्तरोत्पादात्मकः, स एव च परस्परानुस्यूतिसूचितैकवास्तुतया तदुभयात्मक इति तथैवात्रापि य एवं पूर्वपरिणामोच्छेदनात्मको वृतिसीमान्तः स एव तदुत्तरोत्यादात्मकः, स एव च परस्परानुस्यूतिसूप्रितेकवृतितथा तदुभयात्मक इति । दृष्टान्तोऽत्र मुक्कादाम । यथा दीर्धे लम्बे मुक्कादामनि सर्वेष्वपि स्वधामसूत्रकसत्सु मुक्ताफलेषु उत्तरोत्तरेषु धामसूतरोतरमुक्ताफलानामुदयनात, पूर्वेषां पूर्वेषाद्यानुदयनात् सर्वत्रापि परस्परानुस्यूतिसूत्रकसूत्रस्थावस्थानाच्च लक्षण्यं प्रसिध्दं तथात्रापि ध्येयमिति। अत्र निश्चयत: प्रदेशादीनामुत्पत्तिनाशसम्भवेऽपि व्यवहारतः परिणामानामेव तो । यदव
-* जयलता हैतेषां परिणामानां पूर्व पश्चाच्च सत्त्वात्स्थैर्य प्रातिस्विकरूपेण पश्चादुत्पन्नत्वाद्विनष्टत्वाच्चोत्पादव्ययप्रतियोगित्वमिनि नितयात्मकन्वमनपायमेव परिणामानाम् ।
यथैव च य एवं पूर्वप्रदेशोच्छेदनात्मकः वास्तुसीमान्तः स एव हि तदुत्तरोत्पादात्मक स एव च परस्परानुस्यूतिसूत्रितैकवास्तुतया नदुभयात्मक इति । नधाहि य एब शिवकलक्षणपूर्वप्रदेशोच्छेदात्मकः मृदद्रव्यलक्षणवास्तुध्वंसः स एव हि घटलक्षणतदुत्तरीत्पादात्मकः स एव च शिवकघटान्योन्यानुवेधलक्षणसूत्रसूत्रितमृद्रव्यात्मकैकबास्तुत्वेन शिवकघटोभयात्मक इति भण्यने । तथैवात्रापि य एव पूर्वपरिणामच्छेदनात्मको वृतिसीमानः = एकद्रव्यानुयोगिकाविच्छिन्नान्वयसन्तानविश्रामः स एव हि तदुत्तरोत्पादात्मकः = स्वानरपरिणामनिष्यनिकरूपः, स एव च परस्परानुस्यूतिसूत्रितेकवृत्तितया = अन्यंन्यानुवृत्तिलक्षण. | सूत्रग्रथितै काचाहात्मना तभयात्मकः = पूर्वोत्तरपरिणामोभयस्वरूप इति । दृष्टान्तोऽत्र मुक्तादाम = मुक्काबली । यथा दीर्चे लम्बे मुक्तादामनि सर्वेप्वपि स्वधामसूत्रकसत्सु = स्वाश्रयीभूतगुणवृत्तिषु मुक्ताफलेषु सत्सु उत्तरोत्तरेषु धामसु जपादिसमय उत्तरोत्तरमुक्ताफलानामुदयनात् = उत्तरवर्ततेमुक्काकला गमात्, पूर्वेषां पूर्वेषां च उत्तरोनरेषु धामसु अनुदयनात् = अनागमात् सर्वत्राऽपि मुक्तादामनि परस्परानुस्यूतिसूत्रकसूत्रस्यावस्थानाच = इतरेतरानवत्तिलक्षणस्य गुणस्य = दवरकस्य सत्त्वाच लक्षण्यं = उदयानुदयाच - स्थानलक्षणं प्रसिद्धम् । अयं भावो जपादिषु मुक्ताफलपरावर्तनसमये नत्तत्स्वदेशसूत्रस्थिताना. मुत्तरोत्तरमुनाफलानामग्रे गमनं भवति पूर्विलमुक्ताफलानाञ्च स्वस्थानादधोगमनं भवति सूत्रं तु अवस्थितमेव तथाऽत्रापि = प्रदेशेषु परिणामेषु चापि उत्पाद-व्यय-श्रौव्यात्मकं त्रैलक्ष्ण्यमनपायम् । पूर्वपरिणामनाशोत्तरपरिणामोत्पादयोः परिणामात्मना परिणामावस्थानाविनाभावित्वात् । अत्र यद्यपि स्वधामसूत्रस्थितानामुनरवर्तिनां पूर्विलानाञ्च मुक्ताफलानामेकंदैव मुक्तादामनि अवस्थानमाबालगोपालप्रसिद्धं, न चैवं शिवककपालघटानां पूर्वोनरकालभाविनामेकदैकत्र मृद्रव्येऽवस्थानं दृष्टचरं नधापि यया मुक्ताफलानां पूर्वोत्तरदेशावस्थितानां विवक्षितस्थाने आगमानागमयो: दृष्टत्वम् नथैदात्र प्रदेशादीमां विवक्षितकाले एकत्र उदयविला| यो प्रसिद्धत्वमित्यादिसूचनार्थ ध्येयमित्युक्तम् ।
अत्र = जैनप्रवचने निश्चयतः = निश्वयनयमाश्रित्य, प्रदेशादीनां = प्रदेशपरिणामानां उत्पत्तिनाशसम्भवेऽपि व्यवहारतः = व्यवहारनयमाश्रित्य, परिणामानामेव ती = उत्पादत्र्ययौ न त प्रदेशानाम रक्तश्यामयोरुत्पादविनाशदशायामपि 'स
से ग्रधिन एकद्रव्यवास्तुविधया पूर्वोत्नरोभयात्मक है। जैसे मृत्पिण्होछेदात्मक मृदन्यात्मकचास्तुध्वंस ही घटोत्पादात्मक है और वही मृत्पिण्ड-घटान्योन्यानुवेधात्मक सूत्र से ग्रथित मृद्रव्यात्मक एकवास्तुविधया मृत्पिण्डयटोभयात्मक कहा जाता है। ठीक वैसे ही यहाँ पूर्वपरिणामोच्छेदात्मक वृतिसीमान्न = एकदव्यान्वयसंतानोच्छेद ही तदुत्नरपरिणामोत्पादात्मक है और वही परस्परानुवेधात्मक सूत्र से ग्रथित एकद्रन्यान्वयसन्तानविधया पूर्वोतरोभयपरिणामात्मक होता है। यह गान मोतिओं की माला के दृष्टान्त मे स्पष्ट हो जायेगी । बह इस तरह-दीर्घ एवं लम्बी मोतिओं की माला में सभी मोती अपने आश्रयभूत सूत्र में विद्यमान होते हुए भी जप करने के समय उत्तर उत्तर आश्रयभूत सूत्रस्थान में मोतिओं का उदय होता है एवं पूर्व पूर्व मोतिओं का उस स्थान में उदय नहीं होता है, क्योंकि वे मोती उस स्थान को छोड़ कर आगे चलते हैं। फिर भी एक सूत्र - दोरी में वे परस्पर अनुवृन होने से एक दोरी में रहने ही हैं। मतलब कि मूल दोरी में सर मोती अपस्थित होने की अपेक्षा ध्रुव है फिर भी दोरी में तत् तत् स्थान के स्वीकार एवं त्याग की अपेक्षा उनके उदय-अनुदय भी होते हैं । जैसे वहाँ त्रितयात्मकता प्रसिद्ध है ठीक वैसे ही यहाँ भी प्रदेश और परिणामों में एवं उनसे अभिन्न द्रव्यवास्तु और द्रल्पवृत्ति = द्रव्यान्वयसंतान में भी उत्पादन्यपध्रौव्यात्मकता को संगति करने पर ध्यान देना चाहिए ।
अत्र, । यद्यपि निश्चयनय से तो प्रदेश एवं परिणामों की भी उत्पत्ति एवं विपत्ति मुमकिन है। फिर भी व्यवहारनय