Book Title: Syadvadarahasya Part 3
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 344
________________ ८७७ *प्रभानन्दमूरि विदालराजसूरिवचनसंबादः * तेल = प्रागुक्तयुक्त्या परेषामपि सम्मत्या च कहिया: = सत्परीक्षादक्षाः त्तदुपझं = | त्वदशीकृतमेव कस्तुसल सस िवरुन प्रसन्नाः = अधीकृतवन्तः । कीदृशं वस्तु ? उत्पादव्ययधौव्यसम्भेिसमेतत्रितयस्वभावमित्यर्थः । अयं भावः द्रव्यस्थोत्पादोच्छेदनोव्यक्यपरिणामः स्वभावस्तथा च पारमर्ष 'उपोइ वा विगमेइ वा धुवेइ वा' ति । यथैव हि द्रव्यवास्तुनः सामस्त्यनेकस्यापि विष्कम्भकमप्रवृत्तिवर्तिन: सूक्ष्मांशाः प्रदेशास्त * जयलता * द्यात्मकत्वैश्च सर्वस्मिन् पदार्थे प्रतिभासः कस्यचिदसिद्धः । तत एव न सन्दिग्वासिद्धोऽपि । न खल्बवाधरूपत्तया प्रतीयमानस्य वस्तुनः सन्दिग्धत्वं नाम । नापि बिरुद्धः, विरुद्धार्थसंसाधकत्वाभावात् । न ह्येकान्तेऽपि तथैवाऽस्खलत्प्रत्ययप्रतीयमानत्वमास्ते येन विरुद्धं स्यात् । नापि पक्षस्य प्रत्यक्षादिबाधा, येन हतारकिश्चित्करत्वं स्यात् । नापि दृष्टान्तस्य साध्यविकलता साधनदिकलता वा । न खलु घटे नित्यानित्याचात्मकत्वं तथैवास्खलत्प्रतीयमनलं वाऽसिद्धम् । तस्मादनव प्रयोगयोगमपश्रुत्य किमित्यनेकान्तो नानुमन्यन्ते ? (वी.स्तो. ८/१२ प्र.वि.) इति । ___ श्रीविशालराजत्रिः 'हे वीतराग ! तेन कारणेन ये केचन कृतचियो ज्ञातार: त्वदुपज्ञं त्वपैव प्रधम्मुपदिष्टं वस्तु सत् = परमार्थरूपं प्रपन्नाः - कक्षाकृतवन्तः । वस्तु किंविशिष्टम् ! उत्पादव्ययस्थमसम्भिनं = उत्पत्तिक्षयस्थित्तामिश्रं, किंवत् ? गोरसादिवत् । यथा गोरसं दुग्धतया विनश्यद् दधितयोत्पद्यमानं गोरसतया तिष्ठत्येव' (वी.सो, ८/१२ अ.पृ.९२) इति ब्याचक्रे । साम्प्रत द्वादशकारिकाया लघुपरिमाणस्याद्वादरहस्याभिधानन्याख्या विद्रियते - तेन = प्रागक्तयुक्त्या = सर्वधा परस्पराउसम्पृक्तनित्यत्वानित्यत्वसामान्यविशेषाभिलाप्यत्वानभिलाप्यत्वनिराकरणकरणपूर्वक पूर्वोक्ततर्कवृन्दसाचिन्येन परेषां ताथागतनैयायिक-वैशेषिक-साङ्ख्य-वेदान्ति-मीमांसकादीनां अपि सम्मत्या = सम्मतत्वेन च कृतधियः = सत्परीक्षादक्षाः = सम्यग्वस्तुस्वरूपपरीक्षणप्रवणप्रज्ञादालिनः हे वीतरान ! त्वदुपज्ञं = त्वदङ्गीकृतं = स्वसमीचीनस्वरूपप्रकाशकत्वसम्बन्धन त्वत्स्थं वस्तुसत् = पारमार्थिक = तात्त्विकं वस्तु = सकलवस्तुजातं प्रपना = अङ्गीकृतवन्तः = स्वविषयकसम्मतिदातृत्वसम्बन्धेन पारमार्थिकवस्तुस्तोमवन्तः ।। नन केवलालोकशालिप्रकाशित की वस्त ? इत्यानाडकायां श्रीहमचन्द्रसरयो बदन्ति उत्पादव्ययस्थमसम्भिन्नं = उत्पादल्ययधीज्यसम्भिनं = एतत्वितयस्वभावं = निष्यत्तिनशानिष्पत्तिनाशस्वभाव न त खण्डशोऽवस्थितरक्तत्वकृष्णत्वशालिगुआफलमिव परस्परानाश्लिष्ट-सम्भव-संहार-स्थितिमत् इत्यर्थः । तदेव जमर्थयति महानहोपाध्यायः - अयं भावः द्रव्यस्य = द्रव्यत्वावच्छिन्नस्य उत्पादोच्छेदध्रौव्यैक्यपरिणामः स्वभावः । घटमौलिसुवर्णार्थी सन् प्रत्येकं सौवर्णघट-मुकुट-सुवर्णान्यभिलपन । एकदा तन्नाशोत्पादस्थितिषु सतीषु शोक-प्रमोद-माध्यस्थ्यं सहेतुकं याति । तदैव हि घटार्थिनो घटनाशाच्छोकः, मुकुटार्थिनस्तु तदुत्पादाटामोदः सुवर्णार्थिनस्तु पूर्वनाशापूर्वोत्पादाभवान्न कोको न बा प्रमोदः किन्तु माध्यस्थ्यमिति दृश्यते । इदई द्रव्यस्य निष्पत्तिनाशस्थैर्यात्मकत्वं विनाऽनुपपन्नम् । घटनाशकाले किरिटोत्पादानङ्गीकारे तदर्थिनः प्रमोदानुपपत्तेः, घटादिविवर्तातिरिक्तसुवर्णद्रव्यानभ्युपगमे च सुवर्णार्थिनो माध्यस्थ्यानुपपत्तेः । तदुक्तं शास्ववार्तासमुच्चये 'घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम् । शोक-प्रमोद-माध्यस्थ्यं जनो याति सहेतुकम् ।।७-॥ इति । तथा च पारमर्ष 'उपनेह वा विगमेड़ वा धुचेइ वा' त्ति । ततो यदेव विनष्टं शिवकत्वेन तदेवोत्पन्नं मृद्रव्यं घटत्वेनावस्थितश्च मृत्त्वेनेति त्रयात्मक द्रव्यं सदैवेति व्यवस्थितम् । अस्तु द्रव्याणां त्रितयात्मकत्वं परिणामानां तु त्रितयात्मकत्वं कथं ! इत्याशङ्कायामाहुः यधैव हि द्रव्यवास्तुनः वसन्ति गुणा अस्मिन् = वास्तु द्रव्यश्च तद् वास्तु च = द्रव्यवास्तु नस्य, सामस्त्येन = कात्स्न्पेन एकस्यापि विष्कम्भक्रमप्रवृत्तिवर्तिनः = दैशिक तेन = प्रा. । महोपाध्यायजी चरम कारिका की व्याख्या करते हुए कहते हैं कि पूर्वोक्त युक्ति एवं एकान्तवादिओं की सम्मति से सम्यकपरीक्षा में निपुण मनुष्य हे वीतराग ! आपस स्वीकृत पारमार्थिक वस्तु का ही स्वीकार करते हैं। मापसे स्वीकृत वस्तु उत्पाद-व्यय-प्रौव्यसम्भित्र यानी उत्पाद-व्यय-प्रौव्यस्वभाववाली है । मतलप यह है कि उत्पाद व्ययध्रौव्यैक्यपरिणाम ही द्रव्य का स्वभाव है । इस विषय में परम ऋषियों का वचन भी कि 'वस्तु उत्पन्न होती है, नष्ट होती हैं और स्थिर भी रहती है' साक्षी है। प्रदेश एवं परिणाम में वितयात्मकता यथै, । जिसमें गुणों का वास होता है उसे वास्तु कहते हैं। वह द्रव्य हो होता है। द्रव्यवास्तु सामस्त्येन = सर्वात्मना

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363