________________
१४२ मध्पमस्याडादरहस्ये खण्डः ३ . का.२ * परमाणुकारणताचार्दित्रतयमतभेदोपदनम् * तळयेणात्मानश्वासमानजातीयद्रव्यपर्यायभाज इति न ह्येवमाकाशादय इति दिक् ।
नन्वेकस्मिन् समये विरुदोत्पत्यादिधर्मसमावेश: कथं ? इत्याशङ्कायां दृष्टान्तमाहुः - गोरसादिवासिति । यथाहि गोरसे स्थायिनि पूर्वदुग्धपरिणामविनाशोत्तरदधिपरिणामोत्पादौ प्रत्यक्षप्रमाणसिन्दत्वाम विरान्दो, तदुक्तं ‘पयोव्रती न दध्यत्ति' (शा.स. ७-३) इत्यादि, तथे
* मयतता* मन्यन्ते । बौद्धमते परमाणूनां समुदाय एवं घटायः न तु तेषां पारणामरूपः । नैयायिकमने घटादिर्न परमाणुसमूहस्वरूपों नापि परमाणुपरिणामरूपः किन्तु परमाणुद्वयात इयणुकरूपोऽव्यवी जायते । स च म्बाब्यवररमाणद्धिकादत्यन्तं भिन्नः । एवं विभिः द्वयगुकैः त्र्यणुकस्वरूपोऽवयवी चतुर्भिः त्र्यणुकैश्च चतुरणकस्वरूपोऽचयपी उत्पद्यते। परमाणुकारणताबादमदगीकुर्वन्तोऽपि स्याद्वादिनः परमाणूनां परिणामरूपः द्वयणकादिर्घटादिश्चावयत्री कयश्चित्स्यावयवापृथग्भूत इनि मन्यन्ने । अतो जनाः परिणामवादिनः सौगतयोगवैशेषिकास्तु न परिणामवादिनः । साङ्ख्ययोगवेदान्तिनः तु न परमाणुकारणतावादिनः, परमाणूनामेवास्वीकारात् । प्रकृतरेव परिणामभूतं जगदिति सांख्यानां योगानाञ्च मतम् वेदान्तिनस्तु सात्र्यसम्मतां प्रकृतिमपहाय तत्स्थाने मायामभिषेचयन्ति । सैब माया अविद्या, अज्ञानं इति निगडते तैः । नन्मते मायाया एव परिणामभूतं जगत, यतो माया परिणामिकारणम् । यत्र स्वरूपे विकारो भवति तादृशां कारण रिणामि उपादानग, यथा दुग्धं दनः । यत्र स्वरूप विकारो न भवति तत्कारणं चिव”पादानमुच्यते यथा रज्जुः सर्पस्यति वंदान्तिनः ।।
ननु पूर्वमन्धकारवादे भवद्भिरेव तमःपरमाशूनां प्रकशात्मना परिणामः प्रत्यपादीति कथमत्र ‘समानजातीये'त्युक्तमिति चेत् ? नैवम् द्रव्यत्त्वसाक्षाव्याप्यजातिरूपेणैव समानजातीयत्वस्यात्राभीप्सितत्वात् । द्रव्यत्वसाक्षाद्व्याप्यजातवच्छेदन नियतपर्याया. रम्भवादः तदवान्तरजात्यवच्छेदेन चानियतपर्यायारम्वाद इत्यत्राप्यनेकान्तस्य लब्धप्रसरत्वात् । अत एवानुपदं वक्ष्यमाणाऽसमानजातीयद्रव्यपर्यायोत्पादकथनमपि न विरुद्धम्।।
जीवद्रव्ये परपरिणामाद् चैचित्र्यमुपदर्शयति - राग-द्वेपादिप्रवृत्तिपारतन्त्र्येण आत्मानश्च असमानजातीयवल्यपर्यायभाजः द्रव्यत्वसामान्याष्यजीवत्वब्याप्यनरत्य-देवत्वादिवैजात्पशालिद्रव्यपर्यायवन्तः भवन्ति इति । न ह्येवमाकाशादयः स्निग्धलक्षादिपरिणामविशेषादन्यस्माद्वा समानासमानजानीयद्रव्यपर्यायशालिनो भवन्ति । स च विशेषः आकाशधर्मादिभेदी वा जीवपुद्गलमात्रवृनिवजात्यं वा सांवच्छिन्त्रपरिमाणयत्त्वं वा सम्बन्धविदोषेण रूपादिमन्चं वा स्वातन्त्र्येण गन्तृत्वादिकं वा अन्यो वा कश्चिदिति बहुश्रुने यो:वगन्तव्यमित्यादिसूचनार्थ दिगियक्तिः। मुग्धः शकते - नन्विति । स्थायिनि = दग्धदध्यवस्थाच्यापिनि । शास्त्रवातासमुच्चयसंवादमाह-पयोब्रतीति । पयोबती
पयोऽति दधिन्नतः । अगोरसन्नतो नोभे तस्मात्तत्त्वं त्रयात्मकम् । इति संघर्णा कारिका । पयोवतः = क्षीरभोजनननः ।। न दध्यन्ति = न दधि भुड़ते। यदि च दनः परस एकान्ताभेदः स्यात्तदा तस्य दधि भुजतोऽपि न बत्भत स्यात् । तथा || दधिन्नतः = दधिभोजनव्रतः न पयः = दुग्ध अनि । पयसो दघ्न एकान्नाभेदे च तद् भुञ्जतो न दधिभाजनबतभङ्गः स्यात् ।। ततो दविषयसोः कथञ्चिद्भेदः । तथा अगोरसब्रतः = आरनालादिभोजनव्रतः उभ = दुग्धधिनी नाति इति गोरसभावन |
ध्यणुक, चतुरणुक आदि सजातीय द्रव्य • पर्यायों को धारण करते हैं.। इसी तरह राग-द्वेप आदि प्रवृत्ति के पारतन्त्र्य से आत्माएं भी नर, नारक, तियेच आदि असमानजातीय द्रन्पपर्याय को धारण करती हैं। मगर आकाश, काल आदि द्रव्य | परपरिणाम से चैचित्र्य को धारण नहीं करते हैं। इस विषय में बहुत कहा जा सकता है । यह कथन तो एक दिग्दर्शन है। इस बात की सूचना देने के लिए श्रीमद्जी ने यहाँ दिक पद का प्रयोग किया है।
गोरसाहसान्त से त्रैलदाण्यासिन्द्रि नन्. । 'उत्पाद, व्यय और धीज्य तो परस्पर विरुद्ध हैं । अतः एक ही काल में एक द्रव्य में उनका ममावेश कैसे हो सकता है ?' इस प्रश्न के निराकरणा मूलवार श्रीमद्जी गोरसादि के दृष्टान्त को बताते हैं। वह इस तरह . गोरस स्यापी द्रव्य है फिर भी उसी में पूर्व के दुग्धपरिणाम का विना एवं उत्तर दधिपरिणाम का उत्पाद प्रत्यक्ष प्रमाण से सिद्ध होने से स्थैर्य, उत्पाद और विनाश परस्पर विरुद्ध नहीं है । 'गोरसात्मना स्थिर द्रश्य ही दुग्धात्मना नष्ट हुआ और दधिरूप से उत्पन्न हुआ' - यह प्रतीति तो सार्बजनीन है। इसलिए नो मुरिपुरन्दर श्रीहरिभद्रसूरिजी महाराज ने कहा है कि-> जिसको केवल दूधभोजनव्रत है, वह दधि नहीं स्वाता है और जिसको दथिभोजनव्रत है वह दुग्धपान नहीं करता है। इसमें फलित होता है कि दुग्ध और दधि में परस्पर भेद है । अन्यथा दुग्धभोजनव्रती नहीं का भी भक्षण कर ले तब उसे पाप