________________
६.७२ मध्यमस्पाद्वादरहस्ये खण्डः ३ . का.१६ * दिनकर्गीयवृत्तिनिरासः
अथान्यथासिन्दयनिरूपकनियतपूर्ववर्तिताकरूपवत्वं हेतुत्वम् । तान्यथासिन्दयनिरूपकत्वञ्च येन नियतपूर्ववर्तितावच्छेदकेन कारणत्वं न व्यवहियते ततदेदसमूहः कारणतायां निविशते तावदन्यतमत्वावच्छिमप्रतियोगिताकः एक एव भेदो वा इति चेत् ? न, उक्तभेदसमूह प्रतियोगिकोटावदासीनप्रवेशाप्रवेशाभ्यां विनिगमनाविरहात,
-* जयलता - चक्रसंयोगान्चयन्यतिरेकयोः न बटान्वयव्यतिरेकप्रयोजकत्वं स्यादित्ति न किश्चिदेतत् ।
तृतीय-चतुर्धान्यथासिद्धत्वयोः नैयायिकमनेऽभेदात् तृतीयापाकरणेनैव चतुर्थस्यापि निराकरणमवगन्तव्यम् । पञ्चमस्य तु द्वितीये समावेशात् द्वितीयनिरासेनेच तस्यापि प्रत्यारख्यातत्वम् । इत्थश्च नान्यथासिद्धत्वलक्षणं सङ्गतिमङ्गति ।
यत्तु दिनकरीयवृत्ती 'इतरान्वयव्यतिरेकप्रयुक्तान्वयव्यतिरेकशालित्वं दण्डत्व-दण्डरूप-साधारणमनुगतमन्यथासिद्धं भवतीति गदितं तदसत् यतो यदि तत्र यदितरान्वयव्यतिरेकप्रयुक्तत्वं नव्याप्यत्वं तदा दण्डान्वयव्यतिरेकयो: दण्डादयवान्वयव्यतिरेकच्याप्यत्वाद् दण्ड तिव्याप्तिः; स्वाश्रयसमवेतत्वसम्बन्धन नौलन्वयन्यातेरकया: समक्तत्वसम्बन्धेन नीलबिशिष्टान्वयन्यतिरेकन्यायत्वानीले तिव्याप्तिश्व । अत एव न तळ्यापकत्वमपि, दण्डनालयोरतिव्याप्तितादवस्थ्यात् ।
नैयायिकः शकते - अथेति । चेदित्यनेनास्यान्वयः । अन्यथासिड्यनिरूपकनियतपूर्ववर्तिताकरूपवत्त्वं हेतुत्वं = हेतुत्वपदप्रतिपाद्यम् । न चान्यधासिध्यनिरूपकधर्माणामननुगतलेन कारणताननगम इति वान्यम, यतस्तत्र अन्पथ च = हि येन नियतपूर्ववर्तिताबछेदकेन कारणत्वं प्रामाणिकैः न व्यवड़ियते तननेदसमूहः = तत्तद्धर्मभेदकूटः कारणतायां = कारणताशरीरे निविशते तावदन्यतमत्वावच्छिन्न प्रतियोगिताकः = तत्तद्धर्मान्यतनप्रतियोगिन्क्र: एक एच भेदो वा कारणतायां निविशते । एतेन तत्तद्धर्मप्रतियोगिकभेदकूटावेशप्रयुक्तगौरवं परिहतम् । इति = अस्मात्कारणात, एकस्यैव भेदस्य तदघटकलात इति यावत्, कारगताशरीरे नाननुगमदोषः । यथा अन्यधासिद्धिनरूपकद्रव्यत्वभेद पृथिवील्यभेदादिकूटविशिष्टं तादृशद्रव्यत्वपृथिवीत्वाद्यन्यतमत्वावच्छिन्नभेदविशिष्टं वा पद दण्डवं तद्वत्वमेव दण्डे घटकारणत्वमित्यर्थः । तत्रिराकरोति नेति । कारणत्वस्य निरुक्तरूपत्वे यद्यपि तद्भटकान्यथासिद्धिनिरूपकधर्मभेदकूटस्य तावदन्यतमत्वावच्छिन्न प्रतियोगिताकभेदप्रतियोगिनां च प्रातिस्विकरूपेण युगसहस्रेणापि ज्ञातुमशक्यतया कारणत्वस्य दुर्जेयत्वापनिः । न च तादृशभेदकूटविशिष्टविशेषणताविशेषसम्बन्धेन निरुक्तनियतपूर्ववर्तितावच्छेदकतावत्त्वमेव कारणताशगैरे निवेशनीयं, तथा व सम्बन्धज्ञानस्य विशिष्टबुद्धाचहेतुतयाऽनुपस्थितानमेव भेदानां सम्बन्धबटकतया भानसम्भव इति वाच्यम्, तत्तद्भेदकूटवत्त्वस्य कार्यप्रतियोगिकत्वाभावेन भेदकूटविशिष्टत्वेन विशेणताविशेषस्य सम्बन्धत्वे मानाभावात् । एवमन्दधासिद्भिनिरूपका ये पे धस्तित्तद्धेदकूटस्यापि तत्र सत्त्वात् । न चात् एव तावदन्यतमत्वावच्छिन्त्रप्रतियोगिताकस्यैकस्यैव भेदस्य तत्र प्रवेशान्न दोष इति वाच्यम्, प्रवृत्तिकारणताशरीरे तादृशधर्मभेदस्य प्रयोजनचिरहेणानिवेशनीयत्वादित्यादिदोषाः तथापि स्फुटत्वात्तानुपेक्ष्य दोषान्तरमाह - उक्तभेदसमूहे = अन्यथासिद्धिनिरूपकधर्मभेदकूटे प्रतियोगिकोटौ उदासीनप्रवेशाप्रवेशाभ्यां = निष्प्रयोजनधर्मनिवेशानिवेशभ्यां पूर्वोक्तरीत्या विनिगमनाविरहात् । निरस्त हो जाता है एवं पंचम अन्ययासिद्ध और द्वितीय अन्यथासिद्ध में अभेद्र होने के सरन द्वितीय अन्यथासिद्ध के लक्षण मे खण्डन से ही पंचम अन्यथासिद्ध के लक्षण का प्रत्याख्यान हो जाता है। पञ्चम का द्वितीय में और चतुर्थ का तृतीय में समावेश होने के सबर ही तो तत्त्वचिन्तामणिकार ने सिर्फ तीन अन्यथासिद्धि का निरूपण किया है। इस तरह अन्यथासिद्धि का सम्यग् निर्वचन नामुमकिन होने की बजह कारणता का नैयायिकसंमन लक्षण भी असंगत सिद्ध होता है ।
कारणत्वलक्षण में भेदकर, या अस्वाभाव का निरोश जामुमकिन अथा. यहाँ नैयायिक की ओर से यह कहा जा सकता है कि → 'अन्यथा सिद्धि का अनिरूपक ऐसा जो नियतपूर्वनिता का अवच्छेदक धर्म है तादृशधर्मवत्त्व ही कारणता है। कार्यनियतपूर्ववृतितावच्छेदकधर्म के विशेषणीभूत अन्यपासिद्धि अनिरूपकत्व का अर्थ है जिस नियतपूर्ववर्तितावटकरूप से कारणता का व्यवहार नहीं होता है नत्तद् धर्मों के भेद का समूह या तावदन्यतमत्वाव. शिमप्रतियोगिताक एक भेद । जैसे घट के प्रति दण्ड में व्यत्वेन पृथ्वीत्व आदि रूपेण, जो घटनियतपूर्ववृत्तितापच्छेदक हो सकता है, कारणत्व का व्यवहार होता नहीं है। अतः द्रव्यत्वभेद, पृथ्वीवभेद आदि के समूह का या द्रव्यत्व-पृथ्वीत्वादि अन्यतमत्वारच्छिनप्रतियोगिताक एक भेद का कार्यनिपतपूर्वनितावोदकधर्मविशेषणविधया कारणताशरीर में निवेश किया जाता है। घटनियतपूर्ववृत्तितावच्छेदक दण्डत्व में व्यत्वभेद, पृथ्वीवभेद आदि का समूह या द्रव्यत्व-पृथ्वीत्वाचन्यतमत्वावच्छिनप्रतियोगिताक || एक भेद रहता है । इसलिए दण्ड में तादृश दण्डत्ववच ही घटनिरूपित कारणता है। इस तरह कारणताशरीर में निरुक्त रीति