________________
८५ मध्यमस्याद्वादरहस्य खण्डः ३ - का.११ * द्वितीयान्यधासिद्धिनिरालः *
अन्यं प्रती'त्यादिकमध्ययुक्तम, ईश्वरज्ञानादेः क्षित्यादिपूर्ववृत्तित्वेन गृहीतस्यैव घटादिपूर्ववृत्तित्वग्रहाद घटादावन्यथासिन्दयापत्तेः । न त महेश्वरज्ञानादेः क्षित्यादिपूर्ववृतित्वमहादेव कार्यमा तन्देतुत्वसिन्दिरिति वाध्ययम्, तथापि शब्दसाक्षात्कारे गगनस्यान्यथासिन्दत्वायत्तेः । ता च इन्द्रियत्वेन ता हेतुत्वग्रहाददोष इति वक्तव्यम्, तथापि श्रावणत्वावच्छिन्ने श्रोत्रत्वेनाऽहेतुत्वासमात् ।
* जयलता द्वितीयान्यथासिद्धमपाकरोति . 'अन्यं प्रती' त्यादिकं = अन्य प्रति पूर्ववृत्तित्वे ज्ञान एवं यं प्रनि यस्य पूर्वानत्वं गृह्यते तत्र तद् द्विीपमन्यधासिद्धमिति अपि अयुक्तम् । अस्या युक्तत्वे तिव्याप्तिदोषमाह - ईअरज्ञानादेरिति नित्वज्ञानच्छादेः क्षित्यादिपूर्ववृत्तित्वेन - अस्मदाद्यजन्यक्षित्पादिपूर्ववृनित्वघटितत्वेन गृहीतस्य = नित्यादि सकर्तृकं कार्यत्वाद् घटवदित्यननानुमितस्य, एव घटादिपूर्ववृत्तित्वग्रहाद् आकाशादरित्र घटादी कार्य अन्यथासिद्ध्यापनेः = द्वितीयान्यधासिद्धत्वप्रसङ्गात् ।
न च महेश्वरज्ञानादेः क्षित्यादिपूर्ववृत्तित्वग्रहादेव = क्षित्यादिपूर्ववृत्तित्वादनकारणत्वग्राहकमाणादव कार्यमात्रे = कार्यत्वावच्छिन्न प्रति तद्धेतुत्वसिद्धिः = त्रिलोचनद्रानाद: बटादिनियतपूर्वदृत्तित्व टिनकारणत्वसिद्धिः यद्रास्तु क्षित्यादिहेतुत्वेन पावनीपतिज्ञानादे: घटादिकं प्रत्यन्यधासिद्धत्वेऽपि नित्यज्ञानत्वादिना कारणत्वं इति वाच्यम्, तथापि निरुक्तरीत्या इंशज्ञानादे: घटादावन्यथासिद्धिवारणसम्भवेऽपि शब्दसाक्षात्कार गगनस्य कर्णशकुल्पवच्छिन्नाकाशत्वेन रूपेण अन्यधासिद्धत्वापत्तेः = द्वितीयान्यथासिद्धत्वप्रसङ्गात् । आकाशत्वस्य शब्दसमचायिकारणत्वस्वरूपतया शब्दसाक्षात्कारातिरिक्तकार्य प्रति पूर्वदृजित्वपटिनरूपेणाकाशस्य सान्दप्रत्यक्षत्वावच्छिन्नं प्रति पूर्ववृनित्वग्रहान घटत्वाद्यवच्छिन्नं प्रतीच शब्दप्रत्यक्षत्वावच्छिन्नं प्रत्यपि द्वितीयान्यवासिद्ध त्वप्रसङ्गस्य दुरित्वात् । न चाष्टद्रव्यान्यद्रव्यत्वेन अन्यकार्यनिरूपितपूर्ववृनित्वघटितरूपेणाकाशम्य शब्दसाक्षात्कार हेतुत्वमिति शकनीयम्, तेनैव रूपेणाकाशम्य घटादिजनकत्वापनेः । न च इन्द्रियत्वेन रूपेण तत्र = श्रीवात्मके आकाशे शब्दप्रत्यक्षत्वावधि प्रति हेतुत्वग्रहात् ' - पूर्वनित्वभानात् अदोपः = द्रतीयान्यधासिद्धत्वकलङ्गाना पातः, प्रत्यक्षत्वावच्छिन्ने इन्द्रियतनव हेतुत्वात, यद्विशेषया; कार्यकारणभाव: असति बाधक स तत्सानान्ययारपीति न्यायान इति वम्तव्यम्, तथापि = कर्णदाकुल्पवच्छिन्नाकाशे न्यनिरूपितपूर्ववृत्तित्वाघटितन इन्द्रियत्वेन रूपेण दाब्दप्रत्यक्षत्वावच्छिन्न प्रति कारणत्वांपपादनापि, श्रावणत्वावच्छिन्ने ओत्रत्वेन = कर्णशष्कुल्यवच्छिनाकाशत्वेन रूपेण अहेतुत्वप्रसङ्गत् - द्वितीयान्यथासिद्धत्वापातात् । न हि श्रावणलवच्छिन्नं प्रति श्रोत्रस्येन्द्रियत्वेन कारणत्वं सम्भवति, अनिप्रसङ्गात् । कर्णशकुल्यवयित्राकारलं तु अन्यपूर्ववृनिवघटितम् । अता न
अन्यं. । इस तरह द्वितीय अन्यथासिद्ध का 'अन्य के प्रति पूर्ववृत्तिता ज्ञात होने पर ही जिसकी प्रकृतकार्यपूर्वनिता ज्ञात होती है वह प्रकृत कार्य के प्रति द्वितीय अन्यथासिद्ध है (देखियं पृ.८४५) इल्याकारक लक्षण भी असंगन है, क्योंकि तब नो महेश्वरज्ञान आदि भी घटादि कार्य के प्रति द्वितीय अन्यथासिद्ध बन जायेंगे । इसका कारण यह है कि 'सियादिक सकर्तृक कार्यन्वात्' इत्याकारक अनुमान से नैयायिकमतानुसार ईश्वर की सिद्धि होने में ईश्वरज्ञान आदि में क्षिति आदि के प्रति पूर्ववृत्तिता का ज्ञान होने के बाद ही उसमें घटादि कार्य के प्रति पूर्वनिता जात होती है। यदि नैयायिक की ओर से यह कहा जाय कि -- ईश्वरज्ञानादि में क्षित्यादि के प्रति पूर्ववृत्तिता का ज्ञान होने में ही कार्यमात्र के प्रति कारणता का उसमें निश्चय हो जाता है। इसलिए घटादि के प्रति ईश्वरज्ञानादि में अन्यधासिद्धत्य की आपत्ति नहीं आयेगी' <तो भी आकाश शब्दसाक्षात्कार के प्रति द्वितीय अन्यथासिद्ध बन जायेगा, क्योंकि शब्द के प्रति पूर्ववृनिता का ज्ञान होने के बाद ही शब्दसाक्षात्कार के प्रति आकाश में शब्दसाक्षात्कारपूर्ववृत्तित्व का ज्ञान होना है। आशय यह है कि कर्णशकुल्यवन्छिन्न आकाश ही नैयायिकमतानुसार श्रोत्रेन्द्रिय है और बह शन्दप्रत्यक्ष के प्रति कारण है, जैसे कि रूपप्रत्यक्ष के प्रति चक्षु । शब्दप्रत्यक्ष के प्रति श्रोत्रत्वेन पूर्ववृत्तिता का ज्ञान होने पर आकाश में शब्दपूर्वतित्व का ज्ञान हो ही जाता है, पोकि श्रोत्रत्व = कर्णशप्कुल्यवञ्चिन्नाकाशत्व = कर्णाकुल्यवच्छिन्नशब्दसमवाधिकारणत्व = कर्णशकुल्यवच्छिन - शन्दनिरूपितान्यथासिद्धिशुन्यनियतपूर्ववृत्तित्व होने से शब्दसाक्षात्कार के प्रनि श्रोत्रत्वेन श्रोत्र को कारण मानने पर शब्द के प्रति पूर्ववृत्तित्व का ज्ञान हो ही जाता है । इसलिए, वान्दप्रत्यक्ष के प्रति आकाश में द्वितीयान्यथासिद्धत्व की आपनि का चारण नहीं हो सकता ।
र यातणप्रत्यक्ष से प्रति दितीयान्यथासिदत्वापनि म न च इ. । यटि नैयायिक की ओर से यह कहा जाय कि -> शन्दप्रत्यक्ष के प्रति आकाश श्रोत्रत्वेन कारण नहीं है किन्तु इन्द्रियत्वेन कारण है, क्योंकि प्रत्यक्षत्वावच्छित्रकारणतानिरूपित कार्यता का अवच्छेदक इन्द्रियत्व है, न कि श्रोत्रत्व ।