________________
* दिनकरयवृत्तिखण्डनम् *
पृथगन्वयादिमतेत्यादेरनुगतानतिप्रसक्तस्य दुर्वच-त्वाच्च ।
ॐ जयलता कै
कारणतालक्षणघटकपूर्ववृत्तित्वविशेषणीभूतनैयत्यादिप्रवेशस्य वैयर्थ्यापत्तेः । न चास्तु तस्य तत्यरिचायकत्वमेवेति वाच्यम, तथापि 'पृथगन्वयादिमते' त्यादेः अनुगतानतिप्रसक्तस्य दुर्वचत्वात् । तथाहि समवायेन घटं प्रति स्वसंयुक्तसंयोगसम्बन्धेन नियतपूर्ववृत्ती दण्डेऽतिव्याप्तिः । संयोगेन घटं प्रति संयोगेन दण्डस्य पूर्ववृत्तित्वस्वीकारेण तद्दोषवारणेऽपि दण्डरूपेऽतिव्याप्तिः, समवायेन घटं प्रति दण्डाद्यघटितकालिकसम्बन्धेन नियतपूर्ववृतिदाया दण्डरूपेऽतिव्यासि:, समवायेन घटं प्रति दण्डाद्यघटितकालिकसम्बन्धेन नियतपूर्ववृत्तिताया दण्डरूपे सत्त्वात् ।
-
८६९.
यन्तु महादेवेन स्वातन्त्र्येण तत्कार्यनिरूपितान्वयव्यतिरेकशून्यत्वे सति नत्कार्यकारणावच्छिन्नस्वनिष्ठतत्कार्यनिरूपित नियतपूर्ववृत्तित्वग्रहविशेष्यताकं यत्तत्तत्कार्यं प्रत्यन्यथासिद्धगित्यर्थः । कपालसंयोगी बदनियतपूर्ववृत्तिरित्यादिग्रहविदोष्यतायाः कपालसंयोगनिष्ठाया: कपालावच्छिन्नत्वात् कपालसंयोगे ऽतिव्याप्तिवारणाय सत्यन्तं दण्डत्वादिवारणाय विशेष्यमिति गदितं (मु. दिनकरीय.) तन चारु, तथापि 'दण्डत्वं घटनियतपूर्ववृत्ती त्यादिग्रविशेष्यताया दण्डत्वनिष्ठाया दण्डत्वत्वघटकदण्डावच्छिन्नत्वानपायात्। विशेष्यतावच्छेदकतापर्याप्तिनिवेशे दण्डरूपं घटनियतपूर्ववृत्तीति पूर्ववृत्तित्वग्रहविशेष्यतावच्छेदकतायाः रूपत्वान्तर्भाविन पर्याप्तत्वादसम्भवापत्तेः कपालसंयोग घटनियतपूर्ववृत्तिरित्यादिग्रहविशेष्यतावच्छेदकतायाः कपालपर्यासत्वाभावेन कपालसंभोगवारकसत्यन्तवैयर्थ्यापतेश्व । दण्डीयं घटनियतपूर्ववृत्ति कपालीयो घटनियतपूर्ववन्निरित्यादिग्रहतिदशेष्यतावच्छेदकनामादाय तदुभयोपपादने दण्डीयं घटनियतपूर्ववृत्तीत्याकारकदण्डत्वविशेष्यकग्रह विशेष्यतावच्छेदकतामादाय दण्डरूपेऽतिव्याप्तिर्दुवरा ।
अथ ग्रहनिवेशनं स्वरूपाख्यानमात्रं, लक्षणं तु तत्कार्यकारणावच्छिन्न नियत पूर्ववृत्तित्वमेव । दण्डत्वनिष्ठनियतपूर्ववृत्तितावच्छेदकं | दण्डत्वनिष्ठत व्यक्तित्वमेव न तु दण्डत्वत्वं गौरवादिति चेत् ? अत्र पृच्छामः कुतो न दण्डत्वं नियतपूर्ववृत्तितावच्छेदकमिति ? तद्यदि कार्याव्यवहितप्राकूक्षणावच्छेदेन कार्याधिकरणवृत्तितावच्छेदकत्वरूपं तदा गुणकर्मान्यत्वविशिष्टसत्तात्वस्य सत्तात्वापेक्षया | गुरुत्वेऽपि यथा द्रव्यवृत्तितावच्छेदकत्वं तथा दण्डत्वत्वस्य गुरुत्वेऽपि दण्डत्वं घटोत्पादनियतपूर्ववृत्ति' इति प्रतीत्या तदवच्छेदकत्वं | दुर्वारम । यदि व कार्यांव्यवहितप्राक्क्षणावच्छेदेन कार्यानधिकरणवृत्त्यभावप्रतियोगितानवच्छेदकत्वरूपं तदा सुतराम् । न च 'कार्याधिकरणताप्रयोजकाधिकरणतानिरूपकतावच्छेदकत्वं सति कार्याभावप्रयोजकाभावप्रतियोगितावच्छेदकत्वरूपनियतपूर्ववृत्तितावच्छेदकत्वं न दण्डत्वत्वेऽभ्युपेयते गौरवात् प्रयोजकत्वञ्च स्वरूपसम्बन्धविशेष एवेति वाच्यम् तर्हि दण्डरूपत्वविशिष्टनिरूपितपरम्परासम्बन्धावच्छिन्नाधिकरणतायां घटाधिकरणताप्रयोजकत्वं तत्सम्बन्धावच्छिन्नदण्डरूपत्वावच्छिन्नप्रतियोगिताका भाव घटाभावप्रयोजकप्रामाणिक लाघवेन दण्डाधिकरणत्व दण्डाभावयांस्तत्समनियतयोरेव प्रयोजकत्वस्वीकारसम्भवादिति दण्डरूपादावसम्भवः । अर्थतदर्थमेव ग्रहनिवेशनं कृतं ग्रहश्व सम्भावनारूपां विवक्षितः । सम्भाव्यमानमपि तादृशान्वयच्यतिरेकवत्त्वं दण्डव तद्व्यक्तित्वेनैव सम्भाव्यते लाघवात्, न तु दण्डत्वत्वेन गौरवात् । दण्डरूने तु दण्डरूपत्वेन सम्भाव्यते न तु रूपत्वेनातिप्रसङ्गादिति चेत् १ किमियं सम्भावना महासती प्रमात्मिका उत भ्रमणमासाधारणी वाराङ्गना । इति पक्षोभय । आये दण्डरूपेऽपि न तत्सम्भवः तत्र तादृशान्वयव्यतिरेकयोरभावात् । द्वितीये दण्डत्वेऽपि दण्डत्वत्वेन सम्भावना केन चारणीया ? इत्यलं अनावश्यकदण्डववारणसम्भवासम्भवविचारेण
का जो निर्वाचन नैयायिक की ओर से किया गया है वह समीचीन नहीं है। देखिये प्रथम अन्यथासिद्ध के प्रतिपादन में नैयायिक ने कहा था कि 'जिसके साथ ही जिसमें कार्य के प्रति पूर्ववृत्तित्व का भान होता है वह उस कार्य के प्रति प्रथम अन्यथासिद्ध है' (देखिये पृ. ८३६) - मगर वह अयुक्त है, क्योंकि यथाश्रुत इस अर्थ का स्वीकार करने पर दंडसंयोगादि भी दण्डादि से प्रथम अन्यथासिद्ध होने की आपत्ति आती है । दण्ड के साथ ही दण्डसंयोगादि की घट के प्रति पूर्ववृनिता ज्ञात होती है। यदि येन = पृथगन्वयादिमता' और 'यस्य = शुभगन्चयादिरहितस्य' ऐसा परिष्कार किया जाय तब पूर्वोक्त रीति से ( देखिये पृ. ८२६) दण्डादि से दण्डसंयोगादि में प्रथम अन्यथासिद्धत्व की आपत्ति तो चली जायेगी मगर तब कारणता के शरीर में प्रविष्ट पूर्ववृत्तित्व के विशेषण नैयत्य आदि के वैयर्थ्य की आपत्ति आयेगी। दूसरी बात यह है कि पृथगन्वयादि का अनुगत्त एवं अनतिप्रसक्त निर्वाचन भी हो सकता नहीं है । अननुगत एवं अतिप्रसक्त होने की वजह आय अन्यथासिद्ध में पृथगन्वयादि का निवेश हो सकता नहीं हैं ।
ईश्वरज्ञानादि में घटादि के प्रति अज्यथासिद्धत्व की आपत्ति