Book Title: Syadvadarahasya Part 3
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 330
________________ * गदाधरोक्तिप्रदर्शनम विनन्यथासिद्धत्वमन्यथासिद्धभेदः इति द्रव्यत्वादिनाऽन्यथासिद्धस्य कपालस्य कथं घटहेतुत्वमिति चेत् ? न, अन्यथासिदिनिरूपकतानवच्छेदक-नियतपूर्ववृत्तितावच्छेदकरूपवत्त्वं तात्पर्यात् । अनवच्छेदकत्वञ्चावच्छेदकत्वपर्याप्त्यनधिकरणत्वम्, तेन नान्यथासिदिनिरूपकतावच्छेदककपालत्वाऽभिभेतत्कपालत्वेनैतद्धरं प्रत्यन्यथासिद्धिः । नयलता * 60 किन्तु भेदप्रतियोगिपरिचायकमात्रमिति गदाधरः ननु एतावता कारणताशरीरघटकीभूतं अनन्यथासिद्धत्वं अन्यथासिद्धभेद इति फलितम् । किन्त्वेवं सति द्रव्यत्वादिना घ प्रति अन्यथासिद्धस्य कपालस्य कथं घटहेतुत्वं स्यात्, अन्योन्याभावस्य व्याप्यवृत्तित्वात् स्वप्रतियोगितावच्छेदकविरोधित्वाच इति चेत् ? न, अन्यथासिद्धनियतपूर्ववृत्तित्वस्य अन्यथासिद्धिनिरूपकतानवच्छेदक-नियतपूर्ववृत्तितावच्छेदकरूपवत्त्वे तात्पर्यात् । अन्यथासिद्धिनिरूपकनाया अनवकं यत् नियतपूर्ववृचितावच्छेदकं रूपं तद्वत्त्वमेव कारणमित्यर्थः । रासमनिष्ठाया अन्यथासिद्धः ।नरूपकत्वस्यावच्छेदकं द्रव्यत्त- पृथिवीत्व- सत्तादिकं तदनवन्छेटकं च कपालत्वं घटनियनपूर्ववृत्तित्तावच्छेदकत्वस्य सच्चात् कपालत्यवत्त्वलक्षणं घटकारणत्वं कालेऽनपायमेत्र, उपधेयसाङ्कर्येऽप्युपाध्यां रसायांत् । ननु नियतपूर्ववृत्तितावच्छेदकं यद्रूपं तस्यान्यथासिद्धिनिरूपकतानवच्छेदकत्ववि त्वदुघ प्रत्येतत्कपालनार हेतुता न स्यात् एतटं प्रति कपालत्वस्यान्यथासिद्धिनिरूपकतावच्छेदकत्वात् एतत्कपालत्वस्य च ततोऽव्यतिरेकेण तस्याप्यन्यथासिद्धिनिरूपकतावच्छेदकत्वादेव । तत एतदनियतपूर्ववनितावच्छेदकीभूतस्यैतत्कपालत्वस्यान्यथासिद्धनिरूपकतानवच्छेदकत्वविरहीतद्धरं प्रत्येतत्कपालवेनान्यधासिद्धिदुवरिवेत्याशङ्कायां नैयायिका व्याचक्षते अनवच्छेदकत्वञ्च = अनवच्छेदकत्वपदप्रतिपाद्यञ्च प्रकृतं अवच्छेदकत्वपर्याप्त्यनधिकरणत्वं पर्याप्तिसम्बन्धनावच्छेदकत्वस्याधिकरणत्वाभावः न त्ववच्छेदकमित्रत्वम् । ततश्च पर्याया अन्यथामिद्धिनिरूपकतासा अवच्छेदकत्वस्यानधिकरणं यद्रूपं नियतपूर्ववृत्तिताया अबच्छेदकं तन्वं कारणत्वमिति फन्दितोऽर्थः । विशिष्टस्य शुद्धानतिरेकनये एतत्कपालत्वस्य कमालत्वान्नित्वंऽपि एतद्यदान्यधासिद्धिनिरूपकतावच्छेदकत्वपर्या न्यविकरणत्वविरहेण निरुक्तानवच्छेदकत्वसत्त्वामैतत्कालत्वेनैतदुष्टं प्रत्यन्यथासिद्धत्वापत्तिरित्याहुः तेन निरुक्तानवच्छेदकत्वविवक्षणेन, न अन्यधासिद्धिनिरूपकतावच्छेदककपालत्वाभिनैतत्कपालत्वेन एतटापेक्षा अन्यधासिद्धितिरूपकतावच्छेदकीभूतकपालल्यानतिरिक्तेन एतत्कपालत्वेन रूपेणैतत्कपालस्य एतद्घटं एतत्कपालाव्यवहितोत्तरधनं प्रति अन्यधासिद्धिः एतत्कपालत्वस्य एतदनियतपूर्ववृत्तितावच्छेदकत्वेऽपि निरुक्तरीत्या अन्यथासिद्धिभिरूपकतावच्छेदकत्वपर्याप्त्यधिकरणत्वाभावेन निरुक्ता = - ८६३ = नैयायिकमतानुसार परिष्कृत कारणता का स्वरूप नन् । यहाँ यह शंका हो कि उपर्युक्त निरूपण के अनुसार कारणताशरीरघटक अनन्यासिद्धत्व का अर्थ अन्यथासिद्धभेद सिद्ध होता है । मगर ऐसा मानने पर कपाल घट का कारण नहीं हो सकेगा, क्योंकि कपाल भी इव्यत्वेन घट के प्रति अन्यथासिद्ध होने से अन्यथासिद्धभिन्न नहीं है तो यह ठीक नहीं है, क्योंकि कारणता को अनन्यथासिद्धनियतपूर्ववृत्तित्वस्वरूप कहने का तात्पर्य यह है कि कारणत्व अन्यथासिद्धि की निरूपकता के अनवच्छेदक ऐसे कार्यनियतपूर्ववृत्तितावच्छेदकधर्म स्वरूप है । घट की अपेक्षा कपाल में जो अन्यथासिद्धि रहती है उसकी निरूपकता कपाल में होने पर भी अन्यथासिद्धि की निरूपकता का अवच्छेदक धर्म द्रव्यत्वादि है, न कि कपालव । कपालत्व तो कपालनिष्ठ अन्ययासिद्धि की निरूपकता का अनवच्छेदक एवं घटनियतपूर्ववृत्तिता का अवच्छेदक है। इसलिए कपालनिष्ट घटकारणता कपालत्ववत्त्वस्वरूप फलित होती है। इस घटकारणता की आश्रयता कपाल में होने से 'घटकारण कपाल है इस प्रसिद्ध प्रामाणिक व्यवहार का अपलाप होता नहीं है । क अनपच्छेदकत्व का निर्वचन अन्न । यहाँ इस शंका का कि यदि नियतपूर्ववृनितावच्छेदक धर्म, जो अन्यधासिद्धिनिरूपकता का अनवच्छेदक हो, महत्त्व को कारणता मानने पर तो एक्ट के प्रति एतत्कपालत्वेन अन्यथासिद्धत्व की आपत्ति आयेगी, क्योंकि एतद्दात्मक कार्य के प्रति अन्यधासिद्धिनरूपकता का अच्छे कपाल है और कपालत्व में एतत्कपालत्य अभिच होने की वजह एतत्कपालत्व भी अन्यधासिद्धिनिरूपकतावच्छेदक बन जाता है । अन्यधासिद्धिनिरूपकताच्छेदकभिन्नत्व न होने की वजह अन्यथासिद्धिनिरूपकताअनवच्छेदक-नियतपूर्ववृत्तितावच्छेदकधर्मवत्त्वात्मक एतद्वटकारण एतत्कपाल में कथमपि संगत नहीं हो सकेगा । अतः अव्याप्ति द्रोप प्रसक्त होता है' - समाधान यह है कि अनवच्छेदकत्व यहाँ अवच्छेदकभिन्नत्वात्मक बिंबचित नहीं है, किन्तु अवच्छेदकत्व -

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363